SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન વિદ્વાનોએ પોતાના ગ્રંથોમાં કંઇકઅપનાવેલ છે. તેનાં प्रभागो मारेछ.. (१) IE - "ना सदासीनो सदासीत्तदानीं।" (ऋ० म० १०, सूत्र १२९ मं० १) - - " मां सत् ५ नतुंगने असत् ५। नतु." એમ બ્રહ્મના વર્ણનમાં છે. (२) sोपनिषद-“अणोरणीयान् महतो महीयानु ।" -(२-२०) - "તે અણુથી પણ નાનો છે અને મહાનથી પણ મહાનું छ." मेमब्रह्मना निभांछ. (3) प्रशावास्योपनिषद-“तदेजति तनैजति तद तदन्तिके।" (ईश ६, ० ३-१-७) -- "तडछ ने नथी डतो, ते दूर छ ने न पछ. (४) भगवदगीता - "संन्यासः कर्मयोगश्च निःश्रेयस करावुमौ " (६-२) - "સંન્યાસ પણ કલ્યાણકર છે અને કર્મયોગ પણ इस्याए।२७." (५) दालवैवर्तपुरा"ब्रोकं मूर्तिभेदस्तु गुणभेदेन सन्ततम् । तद् ब्रह्म द्विविधं वस्तु सगुणं निर्गुणं तथा ॥१॥ मायाश्चितो यः सगुणो मायातीतश्च निर्गुणः । स्वेच्छामयश्च भगवानिच्छया विकरोति च ॥२॥ इच्छाशक्तिश्च प्रकृतिः सर्व शक्तिप्रसूः सदा । तत्र सक्तश्च सगुणः सशरीरी च प्राकृतः ॥३॥ 49
SR No.022520
Book TitleSyadvadni Sarvotkrushtata
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan
Publication Year
Total Pages100
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy