Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रुदन्तश्च वियोगाय क्लेशाय मलिनाम्बरः ' गायन्तश्च हसन्तश्च कथयन्ति महोत्सवम् ॥२७॥ पुत्रप्रदाः फलकराः शुभदाश्च पयःकराः । स्वप्ने यद्यत्प्रयच्छन्ति तत्तल्लाभं विनिदिशेत् ||२८|| कथयन्ति च यद्वाक्यं पितरस्तन चान्यथा । तृष्णातुरजलाकाङ्क्षा मुक्तकेशाः क्षयङ्कराः ॥२६॥ मुण्डिता दीक्षिताश्चैव कथयन्ति कुलक्षयम् । लिङ्गिनः स्वस्ववैषाढ्या निष्पापाः शान्तमूर्तयः ॥ ३० ॥ शुभचेष्टाः शुभाकाराः शुभं यच्छन्ति देहिनाम् । मुनयो गौतमाद्या ये ते हृष्टाः सत्फलप्रदाः ॥ ३१ ॥ पुनः पुनः स्वप्नदृष्टाः स्वस्वदेवप्रसाददाः । क्रूरास्तद्देवकोपाय चामा दारिद्रयचकाः । ३२ || अन्यान्यदेषाः प्रभ्रष्टा गीतनृत्यस्मितान्विताः । दुर्भाषणाश्च दुःशीला न शुभाः कापि लिङ्गिनः ॥ ३३॥ द्विजास्तु लिङ्गित्रद् ज्ञेयाः सुभाषा वेषशालिनः । मुण्डितखं जटालत्वं स्वशुभं च विशेषतः ||३४|| गावः चीरं सवन्त्यस्तु सवत्सावातिशोभनाः । आरोग्यं कुलवृद्धि च भूमिलाभं वदन्त्यभूः ||३५|| दीनाः कृशा भग्नयुङ्गा रुदन्तः कुलनाशदाः । कौसुम्भवेषा मरणं कथयन्ति गवां गणाः ||३६| 1 For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19