Book Title: Swapna Pradip Shakun Saroddhar Author(s): Vardhamansuri Publisher: Vardhamansuri View full book textPage 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिन्तावियोगदुश्चेष्टा-दिनकृत्यस्मृतिभ्रमात् । कोऽपि यो जायते स्वप्नो वंध्याश्चिन्तोद्भवः स तु ॥७॥ एकद्वित्रिचतुर्याम... प्रान्तस्वप्नफलं क्रमात् । वर्षाष्टवेदकै मास-स्तदिने वा दिनत्रये ॥८॥ दैवतस्त्रिविधः स्वप्नो दर्शनालापचेष्टितैः । क्रमेण त्रितयं वक्ष्ये फलं वच्मि समासतः ॥६॥ अहंदबुद्धमहादेव-विरश्चिगरुडध्वजाः अम्बिकायक्षगन्धर्व-क्षेत्रपालादयः सुराः ॥१०॥ शास्त्रोक्तविधिना वर्ण-कलशायुधवाहनाः । सौम्या सुखानि यच्छन्ति स्वप्ने दृष्टा न संशयः॥११॥ फलशाखाभृतो वंश-वृद्धिं दीर्घा महोन्नतिम् । चारुवस्त्रं राजमान्यं लक्ष्मीपति सभूषणाः ॥१२॥ पुष्पादिवृष्टिं कुर्वाणा महोत्सवकराः परम् । ध्यानस्तिमितनेवास्तु महाज्ञानप्रकाशकाः ॥१३॥ एते विकटरूपाश्च दुःखशोकप्रदा नृणाम् । हस्वा मानविघाताय दीना देन्यप्रदायकाः ॥१४॥ रुदन्तो बहुशोकाय नग्ना दारिद्र यहेतवे । पलायमाना भाषन्ते ' परचकोद्भवं भयम् ॥१५॥ युद्धाय स्युः कम्पमानाः कुशा दुर्भिक्षकारिणः ।। रोगं मलिनमूनो दारिद्र यं भूषणोज्झिताः ॥१६॥ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19