Book Title: Swapna Pradip Shakun Saroddhar Author(s): Vardhamansuri Publisher: Vardhamansuri View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सिंहरत्नोघगिरयो पुरीषमसिमत्स्याश्र ६ Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ द्वासप्ततिमहास्वप्न विचारो द्वितीयोद्योतः ॥ ||२|| धातुप्रकोपजः स्वप्न - चिन्तास्वप्नच निष्फलः । व्याख्यानमेतयोर्लोके निष्फलत्वान्न कथ्यते || १ || आत्मावबोधजः स्वप्नः क्रमाद्वयाक्रियतेऽधुना । स्वदेहपर देहादि - चेष्टाभिः सोऽप्यनेकधा द्वासप्ततिमहास्वप्ना व्यतिरिक्ताश्च देहतः । तेषां त्रिंशच्छुमफलाः शेषा दुष्टफलाः पुनः ॥३॥ अन् बुद्धो हरिः शम्भु - ब्रह्मा गुह्यविनायकौ । लक्ष्मीगौरी नृपो हस्ती गौबृपः शशिभास्करौ ||४॥ विमान गेहज्वलनाः गम्बुधिसरोवराः 1 ध्वजः पूर्णघटस्तथा ॥ ५॥ कल्पद्रुसफलद्रुमाः I 'इति त्रिंशच्छुभा : स्वप्ना दृष्टाः सत्फलदायकाः ॥ ६ ॥ सर्वे दृष्ट्टा राज्यकरा ऊना भूरिधनप्रदाः । एकं द्वयं त्रयं चापि दृष्टवंशानुसारतः ॥ ७॥ राजमान्यधनप्राप्ति - विद्यालाभकरं परम् | एषाञ्चैव करारोहो करारोहो धनपुत्रादिलाभदः ||८|| एपामारोहणं चैव स्वस्वराज्यपदप्रदम् 1 एषां स्वदेहे विशनं राज्यभोगप्रदायकम् ॥६॥ For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19