Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रासादगृहवृक्षाद्रि-भृगुपातात्कुलक्षयः । यशोधनक्षयं विन्धा-देतेभ्योऽप्यवरोहतः ॥६॥ सक्लेशः स्याद् घृतप्रासे सङ्कटं जलमजने ।। जलस्नाने मुण्डने च हानिरेव सुनिश्चिता ॥७॥ तैलाभ्यङ्गे महारोगो दुबुद्धिस्तैलपानतः ।। पाषाणक्षीरकटुक-तिलभक्षणतो मृतिः ॥८॥ अङ्गारास्थिगुडानां च भक्षणे स्यादरिद्रता ।। मालिन्यं मलिने वस्त्रे नग्ने वै दुःखिता ध्रुवम् ॥६॥ पिष्टपकादिकैलें-दुष्कर्मवरणं भवेत् । परस्य शरणप्राप्तौ निर्देष्टव्यं महाभयम् ॥१०॥ दहने मूत्रणे छौं रोगोत्पत्तिलघीयसी । शिरच्छेदे पदभ्रशो बाहुच्छेदेऽप्यवीर्यता ॥११॥ शस्त्रस्य देहविशने विज्ञेयं वैरिणश्छलम् । देहे वा व्यसने वापि छत्र वा वाहनेऽपि वा ॥१२॥ कज्जलादिप्रलेपेन महामालिन्यमादिशेत । छत्रभङ्गे भूमिकम्पे निर्घाते ग्रहणेऽपि च ॥१३॥ दिग्दाहे स्वप्नसम्भूते पृथिव्यां स्यादुपद्रवः । दुर्भिक्षमनुज्वलने विपद्वाहनभङ्गतः ॥१४॥ कृष्णं कृष्ण परीवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रि भिस्तथा ॥१५॥
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19