Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
मनोमोहः प्रजायते
I
दुःखं विदेशगमने राजदण्डे दरिद्रता । नीचकर्मादिकरणे किञ्चिद् दुःखं स्वकर्मजम् || २६ ॥ वल्मीकारोहणेक्ष्वेण्डभयं नियतमादिशेत् । रक्तस्य पतने हानिः श्रीनाशो मलवान्तितः ||२७|| भक्ष्ये श्वाने (शूनि) शृगाले च वानसे वानरेऽपि च । स्वप्ने शय्यां समायाते रोगो मृत्युश्च संकटम् ||२८|| रक्षोवेतालभृतेषु देहशय्यागतेषु च 1 आपन्मरणमादेश्यं छिद्रे सूर्यभुवो मृतिः ॥२६॥ नेत्र श्रवणयोनशे विवरादिप्रवेशश्च निधिलाभोज्झितोऽशुभः ॥ ३० ॥ मुद्रावर्जितताम्रायः - सी सर्वगादिलाभतः व्ययसायस्य नैष्फल्यं स्वप्ने कथितमुत्तमै ॥३१॥ रोगोत्पत्तौ मनोदुःखं नखनाशे दरिद्रता I शिरोवस्त्रादिपतने भवेद रिपराभवः ॥३२॥ अथान्यघातनात्पापं कार्यभङ्गः स्वपातनात् । देहे शल्य प्रवेशे तु शूलं नाडीव्रणं दिशेत् ॥३३॥ कौलीनं निष्फले चौर्ये रोगोऽप्यङ्गारमक्षणे । मृतकादिसमाकर्षे भवेद्भ्र णादिघातनम् ॥३४॥ काष्ठभारे समानीते गृहदाहो न संशयः । इत्याद्यशुभदा : स्वप्ना विबुधैः परिकीर्तिताः ||३५||
I
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19