Book Title: Swadhyay Dohanam
Author(s): Kanakvijay Muni
Publisher: Vijaydansuri Granthmala
View full book text
________________
साधारण जिनस्तवनम् ] 175
[ अध्याय-३
त्वया विना दुष्कृतचक्रवालं, नान्यः क्षयं नेतुमलं ममेश ! | किं वा विपक्षप्रतिचक्रमूलम्, चक्रं विना च्छेत्तुमलम्भविष्णुः ॥ १६ ॥ यद्देवदेवोऽसि महेश्वरोसि, बुद्धोऽसि विश्वत्रयनायकोऽसि । तेनान्तरङ्गारिगणाभिभूतस्तवाग्रतो रोदिमि हा सखेदम् ॥ १७ ॥ स्वामिन्नधर्मव्यसनानि हित्वा मनः समाधौ निदधामि यावत् । तावत्कुधेवान्तरवैरिणो मामनल्पमोहान्ध्यवशं नयन्ति ॥ १८ ॥ त्वदागमाद्वेद्मि सदैव देव !, मोहादयो यन्मम वैरिणोऽमी । तथापि मूढस्य पराप्तबुद्धया, तत्सन्निधौ ही न किमप्यकृत्यम् ॥१९॥ म्लेच्छैर्नृशंसैरतिराक्षसैश्च, विडम्बितोऽमीभिरनेकशोऽहम् । प्राप्तस्त्विदानीं भुवनैकवीर !, त्रायस्त्र मां यत्तव पादलीनम् ॥ २० ॥ हित्वा स्वदेहेऽपि ममत्वबुद्धि, श्रद्धापवित्रीकृतसद्विवेकः । मुक्तान्यसङ्गः समशत्रुमित्रः स्वामिन्! कदा संयममातनिष्ये ॥ २१ ॥ त्वमेव देवो मम वीतराग, धर्मो भवद्दर्शितधर्म एव । इति स्वरूपं परिभाव्य तस्मान्नोपेक्षणीयो भवता स्वभृत्यः ॥ २२ ॥ जिता जिताशेषसुरासुराद्याः, कामादयः कामममी त्वयेश ! | त्वां प्रत्यशक्तास्तव सेवकं तु, निघ्नन्ति हि मां परुषं रुषैव ॥ २३ ॥ सामर्थ्यमेतद् भवतोऽस्ति सिद्धि, सन्वानशेषानपि नेतुमीश ! | क्रियाविहीनं भवदंहिलीनम्, दीनं न किं रक्षसि मां शरण्य ? ॥ २४ ॥

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254