Book Title: Swadhyay Dohanam
Author(s): Kanakvijay Muni
Publisher: Vijaydansuri Granthmala
View full book text
________________
साधारणजिनस्तवनम् ]
177
[ अध्याय-३
नहि गुणमगुणं वा संश्रितानां महान्तो, निरुपमकरुणाः सर्वथा चिन्तयन्ति ॥३२॥ प्राप्तस्त्वं बहुभिः शुभैत्रिजगतश्चडामणिदेवता, निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचंद्रप्रभुः।। तन्नातः परमस्ति वस्तु किमपि स्वामिन् ? यदभ्यर्थये, किन्तु त्वद्वचनादरः प्रतिभवम् स्ताद्वर्द्धमानो मम ॥ ३३॥
श्री लोडणपार्श्वनाथ-जिनस्तवः
प्रभुलोडणपार्श्वजिनं सुकरं, भवपापतमोभरदूरकरम् । सततं जनसंततिशांतिकरं, जनतार्चितसुंदरपादधरम् ॥१॥ भविकाम्बुजवारविबोधकरं, नमतां नरनिर्जरदुःखहरम् । भवतां गुणकाननवारिभरं, भववारिधिपोतसमं सुचिरम् ॥२॥ जगतां जनसंततिजन्महरं, सकलं शिवदं सुखवारकरम् । यशसा किल निर्जितशीतकर, जितमन्मथमानमनंतकरम् ॥३॥ जयकारीयशोधनधीप्रवरं, भवभीममहोदधिभीतिहरम् । दशनच्छवितर्जितपद्मवरं, मनुजेप्सीतकार्यविधानपरम् ॥४॥ १२

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254