Book Title: Swadhyay Dohanam
Author(s): Kanakvijay Muni
Publisher: Vijaydansuri Granthmala
View full book text
________________
श्री गौतमस्वामी - स्तवः ] 183
[ अध्याय-३
सुलसाजीवं वंदे पनरसमं निम्ममत्तजिणनामं । रोहिणिजीवं नमिमो सोलसमं चित्तगुत्तं ति सत्तरसमं च वंदे रेवतीजीवं समाहिनामाणं । संवर मट्ठारसमं सयाणिजीवं पणिवयामि दीवायणस्स जीवं जसोहर वंदिमो इगुणवीसं । कन्हाजिय गयतन्हं वीसइमं विजयमभिवंदे इगवीसइमं नारयजीवं देवं च मल्लिनामाणं । देवजिणं बावीसं अम्मडजीवस्स वंदे हं
॥ १५ ॥
॥ १६ ॥
11 26 11
॥ १८ ॥
॥ १९ ॥
अमरजीवं तेवीसं अणतविरियं जिणं वंदे । तह साइबुद्धिजीवं चडवीसं भद्दजिणनामं इह भर कालत्ति बावत्तरिजिणवरा सुनामेहिं । सिरिचंदसूरिथुणिआ सुहयकरा हुंतु सयकालं ॥ २० ॥
श्री गौतमस्वामि- स्तवः
श्रीइन्द्रभूर्ति वसुभूतिपुत्रं, पृथ्वीभवं गौतम गोत्ररत्नं । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वांछितं मे ॥ १ ॥ श्रीवर्द्धमाना त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वांछितं मे ॥ २ ॥

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254