________________
श्री गौतमस्वामी - स्तवः ] 183
[ अध्याय-३
सुलसाजीवं वंदे पनरसमं निम्ममत्तजिणनामं । रोहिणिजीवं नमिमो सोलसमं चित्तगुत्तं ति सत्तरसमं च वंदे रेवतीजीवं समाहिनामाणं । संवर मट्ठारसमं सयाणिजीवं पणिवयामि दीवायणस्स जीवं जसोहर वंदिमो इगुणवीसं । कन्हाजिय गयतन्हं वीसइमं विजयमभिवंदे इगवीसइमं नारयजीवं देवं च मल्लिनामाणं । देवजिणं बावीसं अम्मडजीवस्स वंदे हं
॥ १५ ॥
॥ १६ ॥
11 26 11
॥ १८ ॥
॥ १९ ॥
अमरजीवं तेवीसं अणतविरियं जिणं वंदे । तह साइबुद्धिजीवं चडवीसं भद्दजिणनामं इह भर कालत्ति बावत्तरिजिणवरा सुनामेहिं । सिरिचंदसूरिथुणिआ सुहयकरा हुंतु सयकालं ॥ २० ॥
श्री गौतमस्वामि- स्तवः
श्रीइन्द्रभूर्ति वसुभूतिपुत्रं, पृथ्वीभवं गौतम गोत्ररत्नं । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वांछितं मे ॥ १ ॥ श्रीवर्द्धमाना त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वांछितं मे ॥ २ ॥