SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अध्याय-३ ] 184 [ स्वाध्यायदोहनश्रीवीरनाथेन पुरा प्रणीतं, मंत्रं महानंदसुखाय यस्य । ध्यायंत्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वांछितं मे ॥ ३ ॥ यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षाभ्रमणस्य काले। मिष्टान्नपानांबरपूर्णकामाः, स गौतमो यच्छतु वांछितं मे ॥४॥ अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवंदनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वांछितं मे ॥ ५ ॥ त्रिपंचसंख्यर्शिततापसानां, तपःकृशानामपुर्नभवाय । अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वांछितं मे ॥ ६ ॥ सदक्षिणं भोजनमेव देयं, साधर्मिकं संघसपर्ययश्च । कैवल्यवस्त्रं प्रददौ मुनीनाम् , स गौतमो यच्छतु वांछितं मे ॥ ७ ॥ शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रः, स गौतमो यच्छतु वांछितं मे ॥ ८ ॥ त्रैलोक्यबीजं परमेष्ठिबीजं, सज्ञानबीजं जिनराजबीजं । यन्नाम चोक्तं विदधाति सिद्धि, स गौतमो यच्छतु वांछितं मे ॥ ९॥ श्रीगौतमस्याष्टकमादरेण, प्रबोधकाले मुनिपुंगवा ये । पठन्ति ते सूरिपदं सदैवानंदं लभन्ते सुतरां क्रमेण ॥१०॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy