________________
अध्याय-३ ]
182 [स्वाध्यायदोहनविमलमणतं धम्मं संति कुंथु अरं च मल्लि च । मुणिसुव्वइ नमि नेमि पासं तह वद्धमाणं च ॥६॥ वीरजिणस्स भगवओ वोलियचुलसीवरिससहस्सेहिं । पउमाइचउवीसं जह हूंति जिणा तहाथुणिमो ॥७॥ पढमं च पउमनाहं सेणियजीवं जिणेसरं नमिमो। बीयं च सूरदेवं वंदे जीवं सुपासस्स ॥८॥ तइयं सुपासनामं उदायिजीवं पणट्ठभववासं। वंदे सयंपभजिणं पुट्टिलजीवं चउत्थमहं ॥९॥ सव्वाणुभूयिनाम दढाउजीवं च पंचमं वंदे । छठे देवसुयं जिणं वंदे जीवं च कत्तीयं ॥१०॥ सत्तमयं उदयजिणं वंदे जीवं च संखनामस्स । पेढालं अट्ठमयं आणंदजीवं नमसामि ॥११॥ पुट्टिलजिणिंद नवमं सुरकयसेवं सुनंदजीवस्स। सयकित्तिजिणं दसमं वंदे सयगस्स जीवंति ॥ १२ ॥ एगारसमं मुणिसुव्वयं च वंदामि देवईजीवं । बारसमं अममजिणं किन्हजीवं जयपईवं
॥१३॥ निकसायं तेरसमं वंदे जीवं च वासुदेवस्स । बलदेवजियं वंदे चउदसमं निकुलायजिणं ॥१४॥