________________
श्रीभूतवर्तमानभाविजिनस्तवः] 181
[ अध्याय-३सच्छायाकब्बरपुरधरणिधरणिधवमिव कामं रे । कामं नमत सुलक्षणनाभि, नाभितनुजमुद्दामं रे ॥५॥ इत्थं तीर्थपतिः स्तुतः शतमखश्रेणी श्रितः श्रीनदीजीमूतोद्भूतभाग्यसेवधिरधिक्षिप्तःसमग्रैर्गुणैः ॥६॥ श्रीमन्नाभिनरेन्द्रवंशकमलाकेतुर्भवाम्भोनिधौ । सेतुःश्रीवृषभो ददातु विनयं स्वीयं सदा वांच्छितम् ॥ ७ ॥
श्री भूतवर्तमान भावि-जिनस्तवः नमिऊण वद्धमाणं सुरनरदेविंदविहियवरमाणं । भरहम्मि भूयसंपइभाविजिणिंदे थुणिस्समहं ॥१॥ केवलनाणी निवाणसायरो जिणमहायसा विमलो। सव्वाणुभूईसिरिहरदतो दामोयरसुतेओ ॥२॥
सामिजिणो मुणिसुव्वइ सुमई सिवमइजिणोय अत्थागो। 1 तह य नमेसरअनिलो जसोहरो जिणकयत्थो य ॥ ३ ॥
धम्मीसर सुद्धमई सिवकर जिण संदणो य संपइया । तीउस्सपिभरहे जिणेसरे नामओ वंदे ॥४॥ उसभं अजियं संभवमभिणंदण सुमइ पउमसुप्पासं । चंदप्पह सुविहिसीयल सिज्जसवासुपुज्जं च ॥५॥