Book Title: Swadhyay Dohanam
Author(s): Kanakvijay Muni
Publisher: Vijaydansuri Granthmala

View full book text
Previous | Next

Page 248
________________ ( ३५ ) श्री आदिनाथ जिन-स्तवः । असद्भूतान् गुणान् जल्पन्, जनः स्तोतीतरं जनम् । गुणान् सतोऽपि ते वक्तुमक्षमोऽहं स्तुवे कथम् ? ॥१॥ तथापि हि जगन्नाथ !, करिष्यामि तव स्तुतिम् । . न ददाति दरिद्रः किं ?, श्रीमतामप्युपायनम् ॥२॥ युष्मात्पादैदृष्टमात्रैरन्यजन्मकृतान्यपि । गलन्त्येनांसि, शेफालीपुष्पाणीन्दुकरैरिव दुश्चिकित्स्यमहामोहसन्निपातवतामपि । स्वामिन् ! जयन्ति ते वाचोऽमृतौषधिरसोपमाः ॥४॥ चक्रवर्तिनि रके वा, कारणं प्रीतिसम्पदाम् । समास्त्वदृष्टयो नाथ ! वार्षिक्य इव वृष्टयः क्रूरकर्महिमग्रन्थिविद्रावणदिवाकरः। स्वामिन्नस्मादृशां पुण्यैरिमां विहरसे महीम् शब्दानुशासनव्यापिसंज्ञासूत्रोपमा प्रभो ! जन्मव्ययध्रौव्यमयी, जयति त्रिपदी तव ॥ ७॥ *श्री भरत-सुन्दरीभ्यां विहितः,

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254