Book Title: Swadhyay Dohanam
Author(s): Kanakvijay Muni
Publisher: Vijaydansuri Granthmala

View full book text
Previous | Next

Page 249
________________ ( ३६ ) यस्त्वां स्तौतीह भगवस्तस्याऽप्येषोऽन्तिमो भवः । शुश्रूषते ध्यायति वा, यः पुनस्तस्य का कथा ? ॥८॥ १ *श्री ऋषभादितीर्थकृतां स्तवः । कल्याणैः पंचभिर्दत्तसुखाय श्वभ्रिणामपि । जगत्सुखकर ! नमस्तुभ्यं त्रिजगदीश्वर ! ॥१॥ स्वामिन् ? विश्वजनीनेन त्वया विहरताऽन्वहम् । रविणेवाऽनुग्रहीतं, चराचरमिदं जगत् ॥२॥ अप्यार्याणामनार्याणां, प्रीतये व्यहरँश्विरम् । गतिः परोपकाराय, भवतः पवनस्य च ॥३॥ उपकर्तुमिहाऽन्येषां, व्यहार्भिगवंश्चिरम् मुक्तौ कस्योपकाराय, गतोऽसि परमेश्वर ? ॥४॥ लोकायमद्य लोकामं, भवता यदधिष्ठितम् । मर्त्यलोकोऽयमद्यैव, मर्त्यलोकस्त्वयोज्झितः ॥५॥ अद्याऽपि साक्षात् त्वमसि, तेषां भव्यशरीरिणाम् । विश्वानुगृहकरिणी, देशनां ये स्मरन्ति ते * श्रीऋषभप्रभोर्निर्वाणादनन्तरं श्रीभरतनरदेवेन अष्टापदादौ विहितः

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254