________________
साधारण जिनस्तवनम् ] 175
[ अध्याय-३
त्वया विना दुष्कृतचक्रवालं, नान्यः क्षयं नेतुमलं ममेश ! | किं वा विपक्षप्रतिचक्रमूलम्, चक्रं विना च्छेत्तुमलम्भविष्णुः ॥ १६ ॥ यद्देवदेवोऽसि महेश्वरोसि, बुद्धोऽसि विश्वत्रयनायकोऽसि । तेनान्तरङ्गारिगणाभिभूतस्तवाग्रतो रोदिमि हा सखेदम् ॥ १७ ॥ स्वामिन्नधर्मव्यसनानि हित्वा मनः समाधौ निदधामि यावत् । तावत्कुधेवान्तरवैरिणो मामनल्पमोहान्ध्यवशं नयन्ति ॥ १८ ॥ त्वदागमाद्वेद्मि सदैव देव !, मोहादयो यन्मम वैरिणोऽमी । तथापि मूढस्य पराप्तबुद्धया, तत्सन्निधौ ही न किमप्यकृत्यम् ॥१९॥ म्लेच्छैर्नृशंसैरतिराक्षसैश्च, विडम्बितोऽमीभिरनेकशोऽहम् । प्राप्तस्त्विदानीं भुवनैकवीर !, त्रायस्त्र मां यत्तव पादलीनम् ॥ २० ॥ हित्वा स्वदेहेऽपि ममत्वबुद्धि, श्रद्धापवित्रीकृतसद्विवेकः । मुक्तान्यसङ्गः समशत्रुमित्रः स्वामिन्! कदा संयममातनिष्ये ॥ २१ ॥ त्वमेव देवो मम वीतराग, धर्मो भवद्दर्शितधर्म एव । इति स्वरूपं परिभाव्य तस्मान्नोपेक्षणीयो भवता स्वभृत्यः ॥ २२ ॥ जिता जिताशेषसुरासुराद्याः, कामादयः कामममी त्वयेश ! | त्वां प्रत्यशक्तास्तव सेवकं तु, निघ्नन्ति हि मां परुषं रुषैव ॥ २३ ॥ सामर्थ्यमेतद् भवतोऽस्ति सिद्धि, सन्वानशेषानपि नेतुमीश ! | क्रियाविहीनं भवदंहिलीनम्, दीनं न किं रक्षसि मां शरण्य ? ॥ २४ ॥