Book Title: Swadhyay Dohanam
Author(s): Kanakvijay Muni
Publisher: Vijaydansuri Granthmala

View full book text
Previous | Next

Page 202
________________ अध्याय-३ ] 174 [स्वाध्यायदोहनलब्धोऽसि स त्वं मयका महात्मा, भवाम्बुधौ बंभ्रमता कथंचित् । आः पापपिण्डेन नतो न भक्त्या, न पूजितो नाथ ! नतु स्तुतोऽसि॥७॥ संसारचक्रे भ्रमयन कुबोधदण्डेन मां कर्ममहाकुलालः । करोति दुःखप्रचयस्थभाण्डम् , ततः प्रभो ! रक्ष जगच्छरण्य ! ॥८॥ कदा त्वदाज्ञाकरणाप्ततत्त्वस्त्यक्त्वा ममत्वादि भवैककन्दम् । आत्मैक सारो निरपेक्षवृत्तिर्मोक्षेऽप्यनिच्छों भवितास्मि नाथ ! ॥९॥ तव त्रियामापतिकान्तिकान्तैर्गुणैर्नियम्यात्ममनःप्लवङ्गम् । कदा त्वदाज्ञाऽमृतपानलोलः, स्वामिन् ! परब्रह्मरतिं करिष्ये ॥१०॥ एतावती भूमिमहं त्वदंहिपद्मप्रसादाद्गतवानधीश । हठेन पापास्तदपि स्मराद्या, ही मामकार्येषु नियोजयन्ति ।। ११॥ भद्रं न किं त्वय्यपि नाथ ! नाथे, सम्भाव्यते मे यदपि स्मराद्याः । अपाक्रियन्ते शुभभावनाभिः,पष्ठिं न मुञ्चन्ति तथापि पापाः॥१२॥ भवाम्बुराशौ भ्रमतः कदापि, मन्ये न मे लोवनगोचरोऽभूः । निस्सीमसीमन्तकनारकादिदुःखातिथित्वं कथमन्यथेश ! ॥ १३ ॥ चक्रासिचापाङ्कुशवज्रमुख्यैः, सल्लक्षणैर्लक्षितमंहियुग्मम् । नाथ ! त्वदीयं शरणं गतोऽस्मि, दुरिमोहादिविपक्षभीतः ॥१४॥ अगण्यकारुण्य ! शरण्य ! पुण्य ! सर्वज्ञ ! निष्कन्टक ! विश्वनाथ !। दीनं हताशं शरणागतं च, मां रक्ष रक्ष स्मरभिल्लभल्लेः ॥ १५ ॥

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254