Book Title: Sutrakritangasutram Author(s): Shilankacharya, Publisher: Agamoday Samiti View full book textPage 3
________________ ॥ अहम् ॥ श्रीमद्गणधरवरसुधर्मखामिनिर्मितम् । श्रीमच्छीलाङ्काचार्यविहितविवरणयुतम् । श्रीसूत्रकृताङ्गम् । स्वपरसमयार्थसूचकमनन्तगर्मपर्ययार्थगुणकलितम् । सूत्रकृतमङ्गमतुलं विवृणोमि जिनानमस्कृत्य ॥१॥ व्याख्यातमङ्गमिह | | यद्यपि सूरिमुख्यभक्त्या तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्येवगम्य सम्यक् , तेनैव वाञ्छति पथा शलभो न गंतुम् ॥२॥ ये मय्यवज्ञा व्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य। मत्तोऽपि यो मन्दमतिस्तथार्थी, तस्योपकाराय ममैष १ सदृशपाठाः २ शब्दपर्यायाः ३ अभिधेयगुणाः ४ पक्षिराजगतमप्यवगम्येति प्र० ५ त्भौ जौ गौ वसन्ततिलका (छन्दोऽनुशासने अ० २ सू० २३१) सूत्रक.१ Jain Educati o nal For Personal & Private Use Only natuww.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 856