Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रकृताङ्गं शीलाङ्काचार्यांयत्तियुतं
तिका सातासाताऽऽयूंप्यनुदीरयनित सूचनात्सूत्रमिति क्षायोपशाम
॥६॥
ठिइअणुभावे बंधणनिकायणनिहत्तदीहहस्सेसु । संकमउदीरणाए उदए वेदे उवसमे य ॥ १७॥
४१समयातत्र कर्मस्थितिं प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः मूत्रमिदं कृतमिति, तथाऽनुभावो-विपाकस्तदपेक्षया मन्दानुभावैः, ध्ययने श्रुते तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीर्मन्दानुभावा बनद्भिः तथानिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा दीर्घस्थि- मूलकरणं तिकाः कर्मप्रकृतीईसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीबध्यमानासु संक्रामयद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्यैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा | वेदमङ्गीकृत्य पुंवेदे सति,तथा 'उवसमेत्ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गं दृब्धमिति || ॥ १७ ॥ साम्प्रतं स्वमनीषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आह
सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कयं सूत्तमिणं तेण सूयगडं ॥१८॥ __'श्रुखा' निशम्य जिनवराणां-तीर्थकराणां मतम्-अभिप्राय मातृकादिपदं 'गणधरैः' गौतमादिभिः कृखा 'तत्र' ग्रन्थरचने क्षयोपशम, तत्प्रतिवन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं मूत्रं तेन मूत्रकृतमिति ॥१८॥ इदानी कसिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषित ? कुत्र वा गणधरैदृब्धमित्येतदाहवइजोगेण पभासियमणेगजोगंधराण साहणं । तो वयजोगेण कयं जीवस्स सभावियगुणेण ॥१९॥
तत्र 'तीर्थकृद्भिः क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षेण भाषितः प्रभाषितो गणधराणां, ते च न प्राकृतपुरुषकल्पाः १ मातृकापदादिकं प्र०
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 856