________________
teeeeeeeeeeeeeeeeees
पञ्चभूतास्तिखादिवादिनो लोका इति, तथाहि-क्षान्त्यादिको दशविधो धर्मस्तमज्ञाबैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति, यत्फलाभावाच तेषामफलवादिलं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति–'ये ते त्विति' तुशब्दश्चशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'ओघों भवौषः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः ॥ ॥२०॥ तथा च न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ यत्पुनस्ते प्राप्नुवन्ति तदर्शयितुमाह
नाणाविहाइं दुक्खाइं, अणुहोति पुणो पुणो । संसारचक्कवालंमि, मन्चुवाहिजराकुले ॥ २६ ॥ उच्चावयाणि गच्छंता, गब्भमेस्संति णंतसो। नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥ २७ ॥ इति बेमि पढममज्झयणे पढमो उद्देसो समत्तो ॥ 'नानाविधानि' बहुप्रकारागि 'दुःखानि' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि-नरकेषु करपत्रदारणकुम्भीपाकतप्तायःशाल्मलीसमालिङ्गनादीनि तिर्यक्षु च शीतोष्णदमनाङ्कनताडनातिभारारोपणक्षुत्तृडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्याकिल्बिषिकखच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्ते पौनः १ अटप्रकारं कर्म चू
Jain Educatior Alone
For Personal & Private Use Only
थिjainelibrary.org