SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यांयत्तियुतं तिका सातासाताऽऽयूंप्यनुदीरयनित सूचनात्सूत्रमिति क्षायोपशाम ॥६॥ ठिइअणुभावे बंधणनिकायणनिहत्तदीहहस्सेसु । संकमउदीरणाए उदए वेदे उवसमे य ॥ १७॥ ४१समयातत्र कर्मस्थितिं प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः मूत्रमिदं कृतमिति, तथाऽनुभावो-विपाकस्तदपेक्षया मन्दानुभावैः, ध्ययने श्रुते तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीर्मन्दानुभावा बनद्भिः तथानिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा दीर्घस्थि- मूलकरणं तिकाः कर्मप्रकृतीईसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीबध्यमानासु संक्रामयद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्यैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा | वेदमङ्गीकृत्य पुंवेदे सति,तथा 'उवसमेत्ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गं दृब्धमिति || ॥ १७ ॥ साम्प्रतं स्वमनीषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आह सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कयं सूत्तमिणं तेण सूयगडं ॥१८॥ __'श्रुखा' निशम्य जिनवराणां-तीर्थकराणां मतम्-अभिप्राय मातृकादिपदं 'गणधरैः' गौतमादिभिः कृखा 'तत्र' ग्रन्थरचने क्षयोपशम, तत्प्रतिवन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं मूत्रं तेन मूत्रकृतमिति ॥१८॥ इदानी कसिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषित ? कुत्र वा गणधरैदृब्धमित्येतदाहवइजोगेण पभासियमणेगजोगंधराण साहणं । तो वयजोगेण कयं जीवस्स सभावियगुणेण ॥१९॥ तत्र 'तीर्थकृद्भिः क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षेण भाषितः प्रभाषितो गणधराणां, ते च न प्राकृतपुरुषकल्पाः १ मातृकापदादिकं प्र० Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy