Book Title: Sutrakritangasutram Author(s): Shilankacharya, Publisher: Agamoday Samiti View full book textPage 9
________________ ह संघायणे य परिसाडणा य मीसे तहेव पडिसेहो । पडसंखसगडथूणाउद्दतिरिच्छादिकरणं च ॥७॥ संघातकरणम्-आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिषेधकरणं-स्थूणादेर्वतिरश्चीनाद्यापादनमिति ॥७॥ प्रयोगकरणमभिधाय विस्रसाकरणा| भिधित्सयाऽऽह खंधेसु दुप्पएसादिएसु अन्भेसु विजुमाईसु । णिफण्णगाणि व्वाणि जाण तं वीससाकरणं ॥८॥ विस्रसाकरणं साधनादिभेदाद्विधा,तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम् , अन्योऽन्यसमाधानाश्रयणाच्च सत्यप्यनादित्वे करणखाविरोधः, रूपिद्रव्याणां च द्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धखापत्तिः सादिकं करणं, पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा-बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः स्निग्धरूक्ष|त्वात् , गतिपरिणामो–देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामः-खण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादिस्वरूपप्रतिपादकं चेदं गाथाद्वयम् , तद्यथा-'खंडेहि खंडभेयं पयरम्भेयं जहब्भपडलस्स । चुण्णं चुणियभेयं अणुतडियं वंसवक्कलियं ॥१॥ दुर्दुमि समारोहे भेए उक्केरिया य उक्करं । वीससपओगमीसगसंघायविओग १ विधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा चू० । २ अचित्ता काचिद्विद्युदिति लक्ष्यतेऽनेन । ३ खण्डानां खण्डभेदः प्रतरभेदो यथाऽअपटलमा । चौर्षपूर्णि| तभेदोऽनुतटिका वंशवल्कलिका ॥१॥ शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः । विधसाप्रयोगमिश्रसंघातवियोगतो विविधो गमः ॥२॥४बुंदंसीति काष्ठघटनो बुन्द इति वि०प०। । Jain Education Bonal For Personal & Private Use Only S a nelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 856