Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 11
________________ नवि सीओ नवि उण्हो समो पगासोय होइ उज्जोओ । कालं मइलं तमंपि य वियाण तं अंधयारंति ॥३॥ दव्वस्स चलण पफंदणा उ सा पुण गई उ निद्दिट्टा । वीससपओगमीसा अत्तपरेणं तु उभओवि ॥ ४ ॥' तथाऽभ्रेन्द्रधनुर्विद्युदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानि तद्विस्रसाकरणमिति ॥८॥ गतं द्रव्यकरणम् , इदानी क्षेत्रकरणाभिधित्सयाऽऽह ण विणा आगासेणं कीरइ जं किंचि खेत्तमागासं । वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥९॥ __ 'क्षि निवासगत्योः' असादधिकरणे ट्रना क्षेत्रमिति, तच्चावगाहदानलक्षणमाकाशं, तेन चावगाहदानयोग्येन विना न किश्चि दपि कर्तुं शक्यत इत्यतः क्षेत्रे करणं क्षेत्रकरणं, नित्यखेपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं, यथा गृहादावपनीते कृत-18 || माकाशमुत्पादिते विनष्टमिति, यदिवा 'व्यञ्जनपर्यायापन्नं' शब्दद्वाराऽध्यातम् 'इक्षुकरणादिक मिति इक्षुक्षेत्रस करणम्-लाङ्ग-18 लादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदौदिति ॥ ९॥ साम्प्रतं कालकरणाभिधित्सयाऽऽहकालो जो जावइओ जं कीरइ जंमि जंमि कालंमि। ओहेण णामओ पुण करणा एक्कारस हवंति ॥१०॥ __कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिकं दर्शयति-'कालो यो यावानिति' यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-षष्टयुदकपलमाना घटिका द्विघटिको मुहूर्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति, १ नापि शीतो नाप्युष्णः समः -प्रकाशो भवति चोद्योतः। कालं मलिनं तमोऽपि च विजानीहि तदन्धकार इति॥३॥ द्रव्यस्य चलनं प्रस्पन्दना तु सा पुनर्गतिस्तु निर्दिष्टा । विधसाप्रयोगमिश्रादात्मपराभ्यां तूभयतोऽपि ॥ ४ ॥ २ साहूहिं अच्छमाणेहिं गामो खेत्तीकओ चू० । Jain Education in For Personal & Private Use Only roi nelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 856