Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रकृताङ्गं विविहगमो॥२॥ वर्णपरिणामः पञ्चानां श्वेतादीनां वर्णानां परिणतिस्तद्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, १समयाशीलाङ्का- ताश्चेमाः-'जई कालगमेगगुणं सुकिलयपि य हविज बहुयगुणं । परिणामिजइ कालं सुक्केण गुणाहियगुणेणं ॥१॥ जइ सुक्किलमे- ध्ययने कचार्यायवृ- गगुणं कालगदव्वं तु बहुगुणं जइ य । परिणामिजइ सुकं कालेण गुणाहियगुणेणं ॥२॥ जइ सुकं एकगुणं कालगदच्वंपि एकगुण-12 रणनिक्षेपः त्तियुतं
KO मेव । कावोयं परिणामं तुल्लगुणतेण संभवइ ॥३॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो । एकत्तीसं भंगा सव्वेवि य ते मुणे॥४ ॥
यव्वा ॥४॥ एमेव य परिणामो गंधाण रसाण तहय फासाणं । संठाणाण य भणिओ संजोगेणं बहुविगप्पो॥५॥ एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगःप्रत्येक वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततघनशुषिरभेदाचतुर्दा, तथा ताल्वोष्टपुटव्यापाराद्यभिनिवर्त्यश्च, अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी-'छाया य आयवो वा उज्जोओ तहय अंधकारो य । एसोउ पुग्गलाणं परिणामो फंदणा चेव ॥१॥सीया णाइपगासा छाया णाइच्चियाबहुविगप्पा । उण्हो पुणप्पगासो णायव्वो आयवो नाम ॥२॥
१ यदि कालकमेकगुणं शुक्लमपि च भवेत् बहुकगुणम् । परिणम्यते कालकं शुक्लेन गुणाधिकगुणेन ॥१॥ यदि शुक्लमेकगुणं कालकद्रव्यं तु बहुगुणं यदि च । परिणम्यते शुक्लं कालकेन गुणाधिकगुणेन ॥२॥ यदि शुक्लमेकगुणं कालकद्रव्यमप्येकगुणमेव । कापोतः परिणामः तुल्यगुणत्वेन संभवति ॥ ३॥ एवं पञ्चापि | वर्णाः संयोगेन तु वर्णपरिणामः । एकत्रिंशद्भनाः सर्वेऽपि च ते मुणितव्याः ॥ ४॥ एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् । संस्थानानां च भणितः संयोगेन बहुविकल्पः ॥ ५॥२ छाया चातपो वोद्योतस्तथैवान्धकारश्च च । एष एव पुद्गलानां परिणामः स्पन्दनं चैव ॥१॥ शीता नातिप्रकाशा छाया अनादित्यिका बहुविकल्पा। उष्णः पुनः प्रकाशो ज्ञातव्य आतपो नाम ॥ २॥
Seeeeeeeeeeeeeera
edecemesesenekeeeeeeeee
॥
४
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 856