SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं विविहगमो॥२॥ वर्णपरिणामः पञ्चानां श्वेतादीनां वर्णानां परिणतिस्तद्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, १समयाशीलाङ्का- ताश्चेमाः-'जई कालगमेगगुणं सुकिलयपि य हविज बहुयगुणं । परिणामिजइ कालं सुक्केण गुणाहियगुणेणं ॥१॥ जइ सुक्किलमे- ध्ययने कचार्यायवृ- गगुणं कालगदव्वं तु बहुगुणं जइ य । परिणामिजइ सुकं कालेण गुणाहियगुणेणं ॥२॥ जइ सुकं एकगुणं कालगदच्वंपि एकगुण-12 रणनिक्षेपः त्तियुतं KO मेव । कावोयं परिणामं तुल्लगुणतेण संभवइ ॥३॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो । एकत्तीसं भंगा सव्वेवि य ते मुणे॥४ ॥ यव्वा ॥४॥ एमेव य परिणामो गंधाण रसाण तहय फासाणं । संठाणाण य भणिओ संजोगेणं बहुविगप्पो॥५॥ एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगःप्रत्येक वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततघनशुषिरभेदाचतुर्दा, तथा ताल्वोष्टपुटव्यापाराद्यभिनिवर्त्यश्च, अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी-'छाया य आयवो वा उज्जोओ तहय अंधकारो य । एसोउ पुग्गलाणं परिणामो फंदणा चेव ॥१॥सीया णाइपगासा छाया णाइच्चियाबहुविगप्पा । उण्हो पुणप्पगासो णायव्वो आयवो नाम ॥२॥ १ यदि कालकमेकगुणं शुक्लमपि च भवेत् बहुकगुणम् । परिणम्यते कालकं शुक्लेन गुणाधिकगुणेन ॥१॥ यदि शुक्लमेकगुणं कालकद्रव्यं तु बहुगुणं यदि च । परिणम्यते शुक्लं कालकेन गुणाधिकगुणेन ॥२॥ यदि शुक्लमेकगुणं कालकद्रव्यमप्येकगुणमेव । कापोतः परिणामः तुल्यगुणत्वेन संभवति ॥ ३॥ एवं पञ्चापि | वर्णाः संयोगेन तु वर्णपरिणामः । एकत्रिंशद्भनाः सर्वेऽपि च ते मुणितव्याः ॥ ४॥ एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् । संस्थानानां च भणितः संयोगेन बहुविकल्पः ॥ ५॥२ छाया चातपो वोद्योतस्तथैवान्धकारश्च च । एष एव पुद्गलानां परिणामः स्पन्दनं चैव ॥१॥ शीता नातिप्रकाशा छाया अनादित्यिका बहुविकल्पा। उष्णः पुनः प्रकाशो ज्ञातव्य आतपो नाम ॥ २॥ Seeeeeeeeeeeeeera edecemesesenekeeeeeeeee ॥ ४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy