Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 8
________________ सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥३॥ 'द्रव्ये द्रव्यविषये करणं चिन्त्यते, तद्यथा-द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणम्-अनुष्ठानं द्रव्यकरणं, तत्पुनर्द्विधा-४१समयाप्रयोगकरणं विस्रसाकरणं च, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाद्यं, तदपि द्विविधं-मूलकरणमुत्तरकरणं च, तत्रोत्तरकरणं 8 ध्ययने क रणनिक्षेपः गाथापश्चार्द्धन दर्शयति-उत्तरत्र करणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपस्करेण–दण्डचक्रादिना अभिव्यज्यते-स्वरूपतः प्रकाश्यते तदुत्तरकरणं, कषुरुपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः ॥५॥ पुनरपि प्रपञ्चतो मूलोतरकरणे प्रतिपादयितुमाहमूलकरणं सरीराणि पंच तिसु करणखंधमादीयं । दविदियाणि परिणामियाणि विसओसहादीहिं॥६॥ मूलकरणमौदारिकादीनि शरीराणि पञ्च, तत्र चौदौरिकवैक्रियाहारकेषु त्रिघूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि'सीसैमुरोयर पिट्टी दो बाहू ऊरुया य अहंग'त्ति त्रयाणामप्येतन्निष्पत्तिमलकरणं, कर्णस्कन्धाधङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणं, कार्मणतैजसयोस्तु स्वरूपनिष्पत्तिरेव मूलकरणम् , अङ्गोपाङ्गाभावानोत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैकि-॥ यस्य तूत्तरकरणम्-उत्तरवैक्रिय, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाद्युत्तरकरणं, यदिवा औदारिकस्य मूलोत्तरकरणे गाथापश्चार्द्धन प्रकारान्तरेण दर्शयति-'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विषा-10 षधादिभिः पाटवाद्यापादनमुत्तरकरणमिति ॥ ६॥ साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह १ उपकारसमर्थ भवति संस्करणादित्यर्थः चू० । २ कण्णवेहमाईयमिति टीकाकृद्हार्दम् । ३ कालेन संघातनादि चिन्ता विस्तरेण चूणौँ उ० बृ० वत् ४ शीर्षमुर | | उदरं पृष्ठिः द्वौ बाहू उरू चाष्टौ अङ्गानि ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 856