SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ श्रीमद्गणधरवरसुधर्मखामिनिर्मितम् । श्रीमच्छीलाङ्काचार्यविहितविवरणयुतम् । श्रीसूत्रकृताङ्गम् । स्वपरसमयार्थसूचकमनन्तगर्मपर्ययार्थगुणकलितम् । सूत्रकृतमङ्गमतुलं विवृणोमि जिनानमस्कृत्य ॥१॥ व्याख्यातमङ्गमिह | | यद्यपि सूरिमुख्यभक्त्या तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्येवगम्य सम्यक् , तेनैव वाञ्छति पथा शलभो न गंतुम् ॥२॥ ये मय्यवज्ञा व्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य। मत्तोऽपि यो मन्दमतिस्तथार्थी, तस्योपकाराय ममैष १ सदृशपाठाः २ शब्दपर्यायाः ३ अभिधेयगुणाः ४ पक्षिराजगतमप्यवगम्येति प्र० ५ त्भौ जौ गौ वसन्ततिलका (छन्दोऽनुशासने अ० २ सू० २३१) सूत्रक.१ Jain Educati o nal For Personal & Private Use Only natuww.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy