Book Title: Sudrishti Tarangini Author(s): Tekchand Publisher: ZZZ Unknown View full book textPage 2
________________ ओं नमः सिद्धेभ्यः । ओंकारं विन्दुसंयुक्त नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ओंकाराय नमो नमः ॥ १ ॥ अविरलशब्दघनौघप्रक्षालितसकलभूतलमलकलंका | मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान् ॥ २ ॥ अज्ञानतिमिराधानां ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ परमगुरवे नमः परम्पराचार्य्य श्रीगुरवे नमः । सकलकलुषविध्वंसकं श्रेयसा परिवर्द्धकं धर्म्मसंबन्धकं भव्यजीवमनः प्रतिबोधकारकमिदं शास्त्र “श्री सुदृष्टि तरंगिणी” नामधेयं, एतन्मूलग्रन्थकर्त्तारः श्रीसर्वज्ञदेवास्तदुत्तरग्रन्थकर्त्तारः श्रीगणधर देवाः प्रतिगणधरदेवास्तेषां वचोनुसारमासाद्य पंडित प्रवर श्री टेकचन्दजी विरचितम् । मंगलं भगवान् वीरो मंगलं गौतमो गणी । मंगलं कुन्दकुन्दाद्यो जैनधर्मोऽस्तु मंगलम्॥ सर्वे श्रोतारः सावधानतया शृण्वन्तु ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 615