Book Title: Sudansana Cariyam
Author(s): Saloni Joshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 196
________________ १२९ एयं पि एत्थ तइया विजयकुमारस्स साहु - पणएण । देवी - सुदंसणा करावियं जिणहरं रम्मं । । १४५५ ।। गणहर - मुणीहिं तइया पयडिज्जंते जिणिंद धम्मम्मि। तित्थस्स वास- लक्खा वोलीणा अंतरे छच्च'।।१४५६ ।। तयणंतरं च भद्दे ! णमि - तित्थयरो तहा समुप्पन्नो । दस-वास - सहस्सा पयडिऊण धम्मं गओ मोक्खं । । १४५७ ।। तित्थं च तस्स पंचेहिं वास लक्खेहिं वोलियं जावरे । तामि-जिनिंदो भारहम्मि खेत्ते समुप्पन्नो | | १४५८ । । वरिस ( २१० ब) सहस्सं एगं धम्मं साहेवि भव्व - सत्ताणं * संपत्तो निव्वाणं निरुवम सोक्खं निराबाहं । । १४५९ । । अद्ध-सयाहिय- वरिस - सहस्स - तियासिया अइक्कंता । ता भारहम्मि खेत्ते पास जिनिंदो समुप्पन्नो । । १४६० ।। वरिस सयं पास - जिणो धम्मं साहेवि सिव- सुहं पत्तो । दो-सय- पंचासहिया पवत्तियं पास- जिण - तित्थं । । १४६१ ।। भयवं वीर - जिणंदो अपच्छिमो भारहे समुप्पण्णो । बाहत्तर वरिसाई कहेवि धम्मं 'सिवं पत्तो' । । १४६२ ।। उणाहिय - बारह - वरिस - लक्ख" - सिरि (२११ब) सवलिया - विहारस्स | भरुयच्छे सुयणु ! निवेसियस्स कालस्स परिमाणं । । १४६३ । । त्थज्जवि पवित् तित्थे साहिंति मुणिवरा मोक्खं । अवसप्पिणीए चरिम तं एवं वट्टए तित्थं । । १४६४।। - एम्म वट्टमाणे तिथे तित्थयर - वद्धमाणस्स । एत्थ सिरि - विमल-सेले - आगमणं तुज्झ साहेमि । । १४६५ । । निसुणेह सुयणु ! तइया सिंघल - दीवाओ रायधूया सा । भरुयच्छे संपत्ता जणओ जणणी खमावेवि । । १४६६ । । तइया सिंघलवइणं वसंतसेणो कणिट्ठ णिय पुत्तो । परिओसिऊण बहुणो अहिसितो सुयणु ! निय- रज्जे । । १४६७ । । १. ६०००००.२.१०००० ३. ५०००००. ४. १०००, ५. ८३७५०. ६. १००. ७. २५०. ८. शिवं ९. ७२. १०. ११९४९७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258