________________
१२९
एयं पि एत्थ तइया विजयकुमारस्स साहु - पणएण । देवी - सुदंसणा करावियं जिणहरं रम्मं । । १४५५ ।। गणहर - मुणीहिं तइया पयडिज्जंते जिणिंद धम्मम्मि। तित्थस्स वास- लक्खा वोलीणा अंतरे छच्च'।।१४५६ ।। तयणंतरं च भद्दे ! णमि - तित्थयरो तहा समुप्पन्नो । दस-वास - सहस्सा पयडिऊण धम्मं गओ मोक्खं । । १४५७ ।। तित्थं च तस्स पंचेहिं वास लक्खेहिं वोलियं जावरे । तामि-जिनिंदो भारहम्मि खेत्ते समुप्पन्नो | | १४५८ । । वरिस ( २१० ब) सहस्सं एगं धम्मं साहेवि भव्व - सत्ताणं * संपत्तो निव्वाणं निरुवम सोक्खं निराबाहं । । १४५९ । । अद्ध-सयाहिय- वरिस - सहस्स - तियासिया अइक्कंता । ता भारहम्मि खेत्ते पास जिनिंदो समुप्पन्नो । । १४६० ।। वरिस सयं पास - जिणो धम्मं साहेवि सिव- सुहं पत्तो । दो-सय- पंचासहिया पवत्तियं पास- जिण - तित्थं । । १४६१ ।। भयवं वीर - जिणंदो अपच्छिमो भारहे समुप्पण्णो । बाहत्तर वरिसाई कहेवि धम्मं 'सिवं पत्तो' । । १४६२ ।। उणाहिय - बारह - वरिस - लक्ख" - सिरि (२११ब) सवलिया - विहारस्स | भरुयच्छे सुयणु ! निवेसियस्स कालस्स परिमाणं । । १४६३ । ।
त्थज्जवि पवित् तित्थे साहिंति मुणिवरा मोक्खं । अवसप्पिणीए चरिम तं एवं वट्टए तित्थं । । १४६४।।
-
एम्म वट्टमाणे तिथे तित्थयर - वद्धमाणस्स । एत्थ सिरि - विमल-सेले - आगमणं तुज्झ साहेमि । । १४६५ । । निसुणेह सुयणु ! तइया सिंघल - दीवाओ रायधूया सा । भरुयच्छे संपत्ता जणओ जणणी खमावेवि । । १४६६ । ।
तइया सिंघलवइणं वसंतसेणो कणिट्ठ णिय पुत्तो । परिओसिऊण बहुणो अहिसितो सुयणु ! निय- रज्जे । । १४६७ । ।
१. ६०००००.२.१०००० ३. ५०००००. ४. १०००, ५. ८३७५०. ६. १००. ७. २५०. ८. शिवं ९. ७२. १०. ११९४९७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org