________________
श्रीस्थाना
सूत्रवृत्तिः
५ स्थाना० उद्देशः१ छद्मस्थकेवेलिपरिषहाः सू०४०९
॥३०४॥
5453
|'पाहणाउ'त्ति उपानही, वालव्यजनी चामरमित्यर्थः, श्रूयते च-"अवणेइ पंच ककुहाणि जाणि रायाण चिंधभू-I याणि । खग्गं छत्तोवाणह मउडं तह चामराओय ॥१॥” इति, [ख छत्रं उपानही मुकुटं तथा चामराणि पंचापनयति यानि राज्ञः चिह्नभूतानि ॥१॥] अनन्तरोदितककुदयोग्यश्चैश्वाकादिप्रव्रजितः सरागोऽपि सन् सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीषहादीनपगणयति तान्याह
पंचहिं ठाणेहिं छउमत्थे णं उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेज्जा, तं०-उदिन्नकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा णिच्छोढेति वा णिभंछेति वा बंधति वा रंभति वा छविच्छेतं करेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणमच्छिदति वा विच्छिदति वा भिंदति वा अवहरति वा १, जक्खातिढे खलु अयं पुरिसे, तेणं मे एस पुरिसे अकोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिजे कम्मे उतिन्ने भवति, तेण मे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३, ममं च णं सम्ममसहमाणस्स अखममाणस्स अतितिक्खमाणस्स अणधितासमाणस्स किं मन्ने कजति !, एगंतसो मे पावे कम्मे कजति ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति ?, एगंतसो मे णिज्जरा कजति ५, इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेजा। पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेजा, तं०-खित्तचित्ते खलु अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा १ दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा० २ जक्खातिढे खलु
॥३०४॥
in Educa
For Personal & Private Use Only
Jjainelibrary.org