________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इस आगमपाठ का भावार्थ यह है कि देवकुलयतादि का स्थान, सभा, प्रपा (प्याऊ) परिव्राजक-स्थान (मठ-आश्रम), वृत्तमूल, श्राराम, गुफा, आकर-जहांपर लोहादि की क्रियाएँ की जाती हैं, उद्यान, यानशाला कुप्यशाला, मंडप, श्मशान-मसाणभूमि, शुन्यगृह-सूना मकान, शैजगृह-पर्वत के अन्दर बना हुआ मकान, आपणदुकान तथा इसी प्रकार के अन्य स्थान जिनमें कि मिट्टी, पानी, बोज, हग तुण, घास आदि सचित्त पदार्थ न हों एवं त्रसपाणी-स्त्री, पशु और नपुंसक आदि से रहित शुद्ध
सिंचितं, संमार्जितं कचवरापनयेन, उपलिप्तं उत्कषितं जलाभिसिंचनेन, शोभितं चन्दनमालाचतुष्कपूर्णादिना, छादनं उपरि दर्भादिना छादनं, दुमनं से ढिकया धवलनं, लिंपनं छगणादिना, सकृलिप्ताया भूमेः पुनर्लेपनं अनुलेपनम् , शीतापनोदाय वन्हेज़लनं, भांडपालनं प्रकाशहेतो जनानामितस्ततः करणं, समाहार द्वन्द्वः, अन्तर्मध्ये बहिश्वोपाश्रयस्य तत्र असंयमो जीवविराधना यस्मिन् उपाश्रये वर्तते, संयतानां साधूनां अर्थाय हेतवे तादृशः सावद्योपाश्रयो वसतिः वर्जनोय इत्यर्थः । हु निश्चयेन स तादृशः सूत्रप्रतिक्रुष्टः आगमनिषिद्धः । एवं उक्कप्रकारे विविक्ते एकान्ते वासः -स्थानं वसतियस्य स समितियोगयुक्तो भावितो वासितः अन्तरात्मा जीवः, निचं सदा, अधिकरणकारापणानुमतिपापकर्मविरतो निवृत्तः सन् दत्तं स्वाम्यादिभिः अनुज्ञातः सूत्रोक्तस्तादृशो योऽवअहो ग्रहणाय वस्तु तत्र रुचिर्यस्यासौ साधु इति टीकाकारः ॥
For Private and Personal Use Only