Book Title: Siddha Chakra Mandal Vidhan Pooja
Author(s): Santlal Pandit
Publisher: Shailesh Dahyabhai Kapadia
View full book text
________________
[११]
बिराजमान तीर्थङ्करकी पूजन करके यंत्रकी पूजा करे। इस प्रकार आठ दिन तक विधान करे, सुबह-शाम जप करे और भगवानकी आरती तथा गाना, बजाना आदि उत्सव करे। पूर्णमासीको या अन्य निश्चित तिथिको पाठ पूरा हो जाने पर शुभ मुहूर्तमें हवन करे । यन्त्र पूजा परमेष्ठिन् जगत्त्राणकरणे मङ्गलोत्तम ।
शरणा इति तिष्ठतु मे सन्निहितोऽस्तु पावनाः ॥
ॐ ह्रीं अर्ह असिआउसा मङ्गलोत्तमशरणभूताः ! अत्रवतरतावतरत संवौषट् आह्वाननं । ॐ ह्रीं असिआउसा मङ्गलोत्तमशरणभूताः ! अत्र तिष्ठत तिष्ठत ठः ठः स्थापनं। ॐ ह्रीं अहं असिआउसा मङ्गलोत्तमशरणभूता ! अत्र मम सन्निहिता भवत भवत वषट् सन्निधानं ।
पंकेरुहायातपरागपुञ्ज सौगन्ध्यमद्भि सलिलै पवित्रैः । अर्हत्पदा भाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो जलं निर्व. स्वाहा । काश्मीरकर्पूरकृतद्रवेण, संसारतापपहृतौ युतेन । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो सुगन्धं निर्व. स्वाहा । शाल्यक्षतैरक्षतमूर्तिमाद्भिरब्जादिवासेन सुगन्धिमद्भिः । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो अक्षतं निर्वपामीति स्वाहा । कदम्बजात्यादिभवैः सुरद्रुमैर्जातैर्मनोजातविपाश दक्षैः । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो पुष्पं निर्वपामीति स्वाहा ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 362