________________
[११]
बिराजमान तीर्थङ्करकी पूजन करके यंत्रकी पूजा करे। इस प्रकार आठ दिन तक विधान करे, सुबह-शाम जप करे और भगवानकी आरती तथा गाना, बजाना आदि उत्सव करे। पूर्णमासीको या अन्य निश्चित तिथिको पाठ पूरा हो जाने पर शुभ मुहूर्तमें हवन करे । यन्त्र पूजा परमेष्ठिन् जगत्त्राणकरणे मङ्गलोत्तम ।
शरणा इति तिष्ठतु मे सन्निहितोऽस्तु पावनाः ॥
ॐ ह्रीं अर्ह असिआउसा मङ्गलोत्तमशरणभूताः ! अत्रवतरतावतरत संवौषट् आह्वाननं । ॐ ह्रीं असिआउसा मङ्गलोत्तमशरणभूताः ! अत्र तिष्ठत तिष्ठत ठः ठः स्थापनं। ॐ ह्रीं अहं असिआउसा मङ्गलोत्तमशरणभूता ! अत्र मम सन्निहिता भवत भवत वषट् सन्निधानं ।
पंकेरुहायातपरागपुञ्ज सौगन्ध्यमद्भि सलिलै पवित्रैः । अर्हत्पदा भाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो जलं निर्व. स्वाहा । काश्मीरकर्पूरकृतद्रवेण, संसारतापपहृतौ युतेन । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो सुगन्धं निर्व. स्वाहा । शाल्यक्षतैरक्षतमूर्तिमाद्भिरब्जादिवासेन सुगन्धिमद्भिः । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो अक्षतं निर्वपामीति स्वाहा । कदम्बजात्यादिभवैः सुरद्रुमैर्जातैर्मनोजातविपाश दक्षैः । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो पुष्पं निर्वपामीति स्वाहा ।