Book Title: Shrutsagar 2016 06 Volume 03 01
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 श्रुतसागर जून-२०१६ स्तोकश्लोकगभीरडिंडिमडमत्करो न विश्राम्यति ॥६॥ यन्नामांकितमंत्रयंत्रनिवहाः सर्वेप्यखवैजि सः, कालेष्णोस्मिन्नपि विस्मयं विदधति प्रौढप्रभां वा भुवि । देवो तं गुरजागरूकमहिम प्राग्भारविश्रामभूः, श्रीवामातनयः श्रियं श्रितनयस्तन्यात् स धन्यात्मनाम् ।।७।। आस्यंसौगन्ध्यशस्यं शठकमठहठेत्सृष्टवारिप्रवाहा, कंठामग्नस्य फुल्लामलकमलमिव स्वामिनस्ते बभासे। सर्पत्सौरभ्य लुभ्यन्मधुकरपटलीविभ्रमं बिभ्रतिश्रीपार्श्वस्निग्धांजनाभा भुजगपतिफणाः सप्त तस्योपरिष्टात् ॥८॥ भाभिर्भास्वतिभास्वति त्वयि सतां चित्तोदयक्ष्माभृति, स्वामिन्नभ्युदिते समग्रकमलोल्लासः स सद्योजनि। तत्प्रत्यूहसमूहदुस्तमतमः कांडं प्रचंडं जवादेवासी छतखंडमेव सुदिनं चाविर्बभूवाभितः ॥९॥ पद्मधुच्चरणद्वयीरणरणन् मंजीरमंजुस्वना, दीव्यन्मौक्तिकहारहारिहृदया पाणिक्वणत्कंकणा। सा पद्मह्रदवासिनी भगवती श्रीः क्रीडति प्रश्रया, साक्षात्तस्य गृहे मुखेन जगृहे त्वन्नाम येन प्रभो ॥१०॥ निः श्रूकै दश्रूकै नै भयकरतनूत्रालवेतालवृन्दै!वाभूतप्रभूतैरपि स किल परा भूयते शक्तिभिर्वा । कन्दः कल्याणवल्याः सकलजयरमायोषिदाह्वानमन्त्रः, स्वामिं स्वन्नाममन्त्रः स्फुरति सुमनसो मानसे यस्य शस्यः ॥११॥ नृत्यत्केकिकलाप काम्यकबरी दण्डप्रचण्डाः श्रवश्चञ्चत्काञ्चनकुण्डलाः शशिलसल्लावण्यपुण्याननाः। मुग्धस्निग्धकटाक्षलक्षरुचिर स्मेरांबुजोल्लासिदृग्व्यापाराः सुरसुन्दरीवरवपुः सौन्दर्यलक्ष्मीमुखः ॥१२॥ काश्मीरारुणपत्रभङ्गिसुभग स्वः कुम्भिकुम्भस्थलस्पर्द्विस्फारलसत् घनस्तनतटी मुक्तालतालं क्षताः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36