Book Title: Shrutsagar 2016 06 Volume 03 01
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHRUTSAGAR 13 June-2016 रम्भास्तम्भनिभोरवः पिकरव प्रोल्लासिवाग्वैभवालभ्यन्ते नवयौवनामृगदृशो विस्फूर्जितात्वदृशोः ॥१३॥ रुद्रो रौद्रपराक्रमः क्रमनमद्देवासुरो भासुरो, विश्वोत्पत्तिविपत्तिकारिकलया विश्वप्रभुर्नप्रभुः । वैकुण्ठोखिल दानवक्षयकरौ वैकुण्ठ एवाभवत् , ब्रह्माजिम्हभुजोप्यजिन्हपरमब्रह्मस्वरूपः किल ।१४।। स्कन्दो मन्दतमस्तमः प्रमथनो भास्वान्नभास्वान् क्षमो, रक्षः कन्दनिकन्दनः समतिमान्नो वा हनूमान् विभुः । हेरंबोऽपि न बाहुदण्डतरसा विघ्नानि निघ्नन् बली, नो शूरः परमासमांसलरुचिर्मुक्तत्रपः क्षेत्रपः ॥१५॥ शक्तिः शक्तिविवर्जितानहिभुजादण्डप्रचण्डाप्यलं, चामुण्डारिपुमुण्डखण्डनपरात्तप्ता न यान् यान् प्रतिम्लेच्छांस्तानपि लीलया विदलयन् लीलापतिर्वर्णिकां, स्वस्थाम्नः प्रकटीचकार भुवनालंकारनेतर्भवान् ॥१६॥ त्रिभिर्विशेषकम्।। फूत्कारैः फणिनां च घुघुररवैर्व्याघ्रोद्भवैः फेरवी, फेत्कारैर्गजराजिगर्जितरवैः पारीन्द्रगुञ्जारवैः । घूकानामपि घूकृतैर्भय कृतंभिल्लैर्भूतं दुस्तरं, कान्तारं तरसोत्तरन्ति भविनः श्रेयस्विनस्वस्मृतैः ॥१७॥ निस्वानव्रजनिस्वनैर्घनतरैोरेधनु द्वनुष्टंकारैपिवृंहितैर्हयमहा हेषारवैभैरवैः । हुंकारैरसिषाह्य(द)तैरपि भुजः स्फोटैः स्फुटैर्दीष्मतां, भीष्मे ते स्मरणे त्र कृते सति रणे स्वामिन् जयः स्यानृणाम् ॥१८॥ श्यामास्योन्नतवारिवाहनिवहोद्यद्वर्जितैरूर्जितैविद्युत्झाकृतिभिः प्रचण्डपवनै ीष्माकृतिं बिभ्यति । क्षुभ्यत् भीषणनक्रचक्रपटले रङ्गत्तरङ्गव्रजे, पारं वारिनिधौ विधौतकलुषत्वव्यानतः प्राप्यते ॥१९।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36