Book Title: Shrutsagar 2016 06 Volume 03 01
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर
खडींग अधेनुकं अंधामींथी अंधमीलिका
हाथीयारु हस्ताधारः
34. उपालयः
खासीगारु आलीककारः
हीटीवी दिनदीपिका
पापताकिका
पेसावेसि प्रेराप्रेरि
छेत२ि७ छलांतरितः
४ उत्कंठा पी०४एस3 पोद्य(पेय)फलं
२ञा533 उत्कटः अभागी उद्यानिका
भोगला. भुजार्गला
www.kobatirth.org
(5) सीसë कपिशीर्षकं
निः निष्कः
वानयत वर्णायत्तः
भुरा भूतराजः
वाऽयडूऽवभुं वक्रकुब्जं
वियारि3 विप्रतारितः
टूरनडाडि प्रवकघातितः
जा४हसर खाद्यफलं विहारछोह लब्धोत्साहः q1343 वार्तालयः
ऽऽ133 काष्टकठिनः खसरा हिउँ आश्रयं
29
उपरे थार्ध उपरिस्थाई (थी) २333 रावाट (?)
झांसी कचाकर्षणी
खोसाएि। अवलंबिनी गोगी 33 गोकीटः
ऽस्डोऽ3 कलभोत्कटः
() पादघातः
भन्४वाड भंगपातः
वासासुंछि केशाकेशि ४गीसा जिघृक्षा
वसीउव्यावृत्य, व्याघुट्य तारुं त्वदीयं, भवदीयं भसाडगी महासाधनिका छील छिद्रादि (द) टिनी जसजसी वचालः, भसिलाई मातृष्वस्त्रीयः पाएगउनुं षा(खा)दनस्थानं
वाचाटः
२राउसवायु राजकुलायत्तः १रांसि विपर्यस्तः हिवडानं आधुनिकं, सांप्रतीनं खेतसुं एतावन्मात्रं, इयन्मात्रं अम्ड सरीष अस्मादृशः ०४४पाउँ जडता, जजत्वं, जाड्यं डिवsi इदानीं, अधुना, संप्रति, सांप्रतं
Acharya Shri Kailassagarsuri Gyanmandir
२त ५२त आकृत्या प्राकृत्या च पितृसदृश - आप सरीष
जून-२०१६
पसु प्रलुब्धः
भहरु महत्तरः
ू पृथक्
उसीखासु अस्पृष्टालयं
आषंडसी अक्षपटलिक (का)
For Private and Personal Use Only
यस अपरिचितः
झंटि७ पातितः
द्वेषाविउ दृष्टापेक्षा अडीग अपमार्गगः
नषागीयासु निःक्षीणकर्मा
दुर्धपाल पितृष्वस्त्रीयः पाहूयासी पादप्रहारिणी
भुनभुपि मुख्यमुख्यता यूं (धूं) आयूं (धूं) जि मुष्टामुष्टि परछाडिय3 पश्चाद् हृदयं अथूयायनं (?) ऊच थुयमानं (?) तुम (भ्ड) सरीष युष्मादृशः सवलिगमा समंतात्, सर्वतः अरी२भ अपरेद्युः,अन्यस्मिन्नहनि
ઇતિ સંસ્કાર પ્રક્રમે પ્રથમસ્તદક્ષરાદિસંસ્કારઃ

Page Navigation
1 ... 29 30 31 32 33 34 35 36