Book Title: Shrutsagar 2014 07 Volume 01 01
Author(s): Kanubhai L Shah
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर
www.kobatirth.org
17
योऽकारयत्सचिवपुङ्गववस्तुपालनिर्माषितेऽर्बुदगिरिस्थितनेमिचैत्ये । उद्धारमात्मन इव बुडतो ह्यऽपारसंसारदुस्तरणवारिधिमध्य इद्धः ।।७।।
गाथार्थ :- अने आबुगिरिमा महामात्य श्रीवस्तुपाळकारित नेमिनाथना मंदिरनोअपार संसारसमुद्रमां डुबता पोताना आत्माना उद्धारनी जेम - उद्धार कराव्यो.
गोत्रात्रे (गोत्रेऽत्रै) वाऽऽद्याप्तबिम्बं भीमसाधुविधित्सितम् । यः पित्तलमयं हैमदृढसन्धिमकारयत् ।।८।।
चरमजिनवरेन्द्र स्फारमूर्ति विधाय गृहजिनवसतौ प्रातिष्ठिपच्छुद्धलग्ने । पुरऊरुतरदेवौकः स्थितायां च तस्यां समहमतिलघोः श्रीकर्णदेवस्य राज्ये ॥१९ ।।
Acharya Shri Kailassagarsuri Gyanmandir
गाथार्थ :- तेमज पोताना गोत्रमां ( ? ) थइ गएल भीमाशाहनी करावतां अपूर्ण रहेल पित्तलमय आद्याप्त आदीश्वरनी प्रतिमाने स्वर्णथी दृढ संधिवाळी' करी(?).
खरससमयसोमे (१३६० ) बन्धुभि: षड्भिरेव सममिह सुविधीनां साधने सावधानः । विमलगिरिशिरः स्थादीश्वरं चोज्जयन्ते यदुकुलतिलकाभं नेमिमानम्य मोदात् ||१०||
निजमनुजभवं यः सार्थकं श्राक् चकार विहितगुरुसपर्यः पालयन् साङ्घपत्यम् । कलसकलकलासत्कौशली निष्कलङ्कः
जून २०१४
पुनरपि षडकार्षीद् यो हि यात्रास्तथैव ||११|| || त्रिभिः कुलकम् ।। गाथार्थ :- तथा चरम जिनवरनी- महावीरनी मनोहर मूर्तिने तैयार करावी घरमंदिरेमा [परोणारूपे] स्थापन करी अने ते मूर्तिने संवत् १३६० मां के ज्यारे लघुवयस्क महाराजा कर्णदेव (करणघेलो) राज्य चलावता हता ते वखते, शुभविधिना साधनमां सावधान पेथडे छ भाइओनी साथे महोत्सवपूर्वक नगरना मोटा मंदिरमां शुभ मुहूर्ते
For Private and Personal Use Only
१. आ प्रतिमानो उद्धार आबुजीमां कराव्यो होय.
२. धनाढ्य गृहस्थोए पोताना घरमा पूजाने माटे राखेल जिनप्रतिमादि सामग्री ज्यां रहे तेनुं नाम घरमंदिर गृहप्रासाद छे.

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36