Book Title: Shrutsagar 2014 07 Volume 01 01
Author(s): Kanubhai L Shah
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर www.kobatirth.org 17 योऽकारयत्सचिवपुङ्गववस्तुपालनिर्माषितेऽर्बुदगिरिस्थितनेमिचैत्ये । उद्धारमात्मन इव बुडतो ह्यऽपारसंसारदुस्तरणवारिधिमध्य इद्धः ।।७।। गाथार्थ :- अने आबुगिरिमा महामात्य श्रीवस्तुपाळकारित नेमिनाथना मंदिरनोअपार संसारसमुद्रमां डुबता पोताना आत्माना उद्धारनी जेम - उद्धार कराव्यो. गोत्रात्रे (गोत्रेऽत्रै) वाऽऽद्याप्तबिम्बं भीमसाधुविधित्सितम् । यः पित्तलमयं हैमदृढसन्धिमकारयत् ।।८।। चरमजिनवरेन्द्र स्फारमूर्ति विधाय गृहजिनवसतौ प्रातिष्ठिपच्छुद्धलग्ने । पुरऊरुतरदेवौकः स्थितायां च तस्यां समहमतिलघोः श्रीकर्णदेवस्य राज्ये ॥१९ ।। Acharya Shri Kailassagarsuri Gyanmandir गाथार्थ :- तेमज पोताना गोत्रमां ( ? ) थइ गएल भीमाशाहनी करावतां अपूर्ण रहेल पित्तलमय आद्याप्त आदीश्वरनी प्रतिमाने स्वर्णथी दृढ संधिवाळी' करी(?). खरससमयसोमे (१३६० ) बन्धुभि: षड्भिरेव सममिह सुविधीनां साधने सावधानः । विमलगिरिशिरः स्थादीश्वरं चोज्जयन्ते यदुकुलतिलकाभं नेमिमानम्य मोदात् ||१०|| निजमनुजभवं यः सार्थकं श्राक् चकार विहितगुरुसपर्यः पालयन् साङ्घपत्यम् । कलसकलकलासत्कौशली निष्कलङ्कः जून २०१४ पुनरपि षडकार्षीद् यो हि यात्रास्तथैव ||११|| || त्रिभिः कुलकम् ।। गाथार्थ :- तथा चरम जिनवरनी- महावीरनी मनोहर मूर्तिने तैयार करावी घरमंदिरेमा [परोणारूपे] स्थापन करी अने ते मूर्तिने संवत् १३६० मां के ज्यारे लघुवयस्क महाराजा कर्णदेव (करणघेलो) राज्य चलावता हता ते वखते, शुभविधिना साधनमां सावधान पेथडे छ भाइओनी साथे महोत्सवपूर्वक नगरना मोटा मंदिरमां शुभ मुहूर्ते For Private and Personal Use Only १. आ प्रतिमानो उद्धार आबुजीमां कराव्यो होय. २. धनाढ्य गृहस्थोए पोताना घरमा पूजाने माटे राखेल जिनप्रतिमादि सामग्री ज्यां रहे तेनुं नाम घरमंदिर गृहप्रासाद छे.

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36