Book Title: Shrutsagar 2014 07 Volume 01 01
Author(s): Kanubhai L Shah
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर www.kobatirth.org 19 वसुरसभुवनप्रमिते (१४६८) वर्षे विक्रमनृपाद् विनिर्जितवान् । दुष्कालं समकालं बह्वन्नानां वितरणाद् यः ।।१८।। Acharya Shri Kailassagarsuri Gyanmandir वर्षेषु सप्तसप्तत्यऽधिकचतुर्दशशतेषु (१४७७) यो यात्राम् । देवालयकलितां किल चक्रे शत्रुञ्जयाद्येषु ||१९|| गाथार्थ :- विक्रम संवत् १४६८ना दुकाळ' वखते लोकोने अन्नादि आपी दुकाळने एकी साथे जीती लीधो. व्यवहर इत्याख्योऽभूद्दक्षस्तत्तनूज एव विजिताख्यः । वरमणकाईनाम्नी सत्त्ववती जन्यजनि तस्य ।। २१ ।। जून २०१४ गाथार्थ :- तथा संवत् १४७७ मां शत्रुंजय आदि महातीर्थोनी यात्रा करी. श्रुतलेखनसङ्घार्चाप्रभृतीनि बहूनि पुण्यकार्याणि । योऽकार्षीद् विविधानि च पूज्यजयानन्दसूरिगिरा ||२०|| गाथार्थ :- तेमज जयानंदसूरिना उपदेशथी पुस्तकलेखन, संघपूजा आदि विविध धर्मकृत्य तेणे कर्या. तत्कुक्ष्यऽनुपममानसकासारसितच्छदास्त्रयः पुत्राः । अभवन् श्रेष्ठाः पर्वत-डूंगर - नरबदसुनामानः ||२२|| + गाथार्थ :- मंडलिकनो व्यवहर विजित नामनो पुत्र हतो. तेने वरमणकाइ नामे स्त्री हती. तेष्वऽस्ति पर्वताख्यो लक्ष्मीकान्तः सहस्रवीरेण । पोईआप्रमुखकुटम्बैः परी (रि) वृतो वंशशोभाकृत् ||२३|| गाथार्थ :- तेनी कुक्षीरूप मानसमां हंससमान पर्वत, डुंगर अने नर्मद नामना ऋण पुत्रो हता. For Private and Personal Use Only गाथार्थ :- तेमां पर्वत सहस्रवीर (पुत्र) तथा पोईआ (भार्या) आदि कुटुंबनी साथे वंशनी शोभा वधारनार हतो. १. आ दुष्काळ तेमज ते पछीने बे वर्षना दुष्काळनी सूचना अन्य प्रशस्तिमां यण विद्यमान छे. 'अष्टाषष्टादिवर्षत्रितयमनुमहाभाषणे संप्रवृत्ते दुर्भिक्षे लोकलक्षक्षयकृति नितरां कल्पकालोपमाने ।' इत्यादि जुओ. जैन कोन्फरन्स हेरल्ड, पु. ९, अंक ८- ९मां श्रीमान् जिनविजयजी संपादित ज्ञातासूत्रना अंतमां उल्लिखित प्रशस्ति. २. गांधी, मोदी आदिनी जेम धंधाथी रूढ थएल शब्द होवो जोइए.

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36