SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर www.kobatirth.org 19 वसुरसभुवनप्रमिते (१४६८) वर्षे विक्रमनृपाद् विनिर्जितवान् । दुष्कालं समकालं बह्वन्नानां वितरणाद् यः ।।१८।। Acharya Shri Kailassagarsuri Gyanmandir वर्षेषु सप्तसप्तत्यऽधिकचतुर्दशशतेषु (१४७७) यो यात्राम् । देवालयकलितां किल चक्रे शत्रुञ्जयाद्येषु ||१९|| गाथार्थ :- विक्रम संवत् १४६८ना दुकाळ' वखते लोकोने अन्नादि आपी दुकाळने एकी साथे जीती लीधो. व्यवहर इत्याख्योऽभूद्दक्षस्तत्तनूज एव विजिताख्यः । वरमणकाईनाम्नी सत्त्ववती जन्यजनि तस्य ।। २१ ।। जून २०१४ गाथार्थ :- तथा संवत् १४७७ मां शत्रुंजय आदि महातीर्थोनी यात्रा करी. श्रुतलेखनसङ्घार्चाप्रभृतीनि बहूनि पुण्यकार्याणि । योऽकार्षीद् विविधानि च पूज्यजयानन्दसूरिगिरा ||२०|| गाथार्थ :- तेमज जयानंदसूरिना उपदेशथी पुस्तकलेखन, संघपूजा आदि विविध धर्मकृत्य तेणे कर्या. तत्कुक्ष्यऽनुपममानसकासारसितच्छदास्त्रयः पुत्राः । अभवन् श्रेष्ठाः पर्वत-डूंगर - नरबदसुनामानः ||२२|| + गाथार्थ :- मंडलिकनो व्यवहर विजित नामनो पुत्र हतो. तेने वरमणकाइ नामे स्त्री हती. तेष्वऽस्ति पर्वताख्यो लक्ष्मीकान्तः सहस्रवीरेण । पोईआप्रमुखकुटम्बैः परी (रि) वृतो वंशशोभाकृत् ||२३|| गाथार्थ :- तेनी कुक्षीरूप मानसमां हंससमान पर्वत, डुंगर अने नर्मद नामना ऋण पुत्रो हता. For Private and Personal Use Only गाथार्थ :- तेमां पर्वत सहस्रवीर (पुत्र) तथा पोईआ (भार्या) आदि कुटुंबनी साथे वंशनी शोभा वधारनार हतो. १. आ दुष्काळ तेमज ते पछीने बे वर्षना दुष्काळनी सूचना अन्य प्रशस्तिमां यण विद्यमान छे. 'अष्टाषष्टादिवर्षत्रितयमनुमहाभाषणे संप्रवृत्ते दुर्भिक्षे लोकलक्षक्षयकृति नितरां कल्पकालोपमाने ।' इत्यादि जुओ. जैन कोन्फरन्स हेरल्ड, पु. ९, अंक ८- ९मां श्रीमान् जिनविजयजी संपादित ज्ञातासूत्रना अंतमां उल्लिखित प्रशस्ति. २. गांधी, मोदी आदिनी जेम धंधाथी रूढ थएल शब्द होवो जोइए.
SR No.525290
Book TitleShrutsagar 2014 07 Volume 01 01
Original Sutra AuthorN/A
AuthorKanubhai L Shah
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy