________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SHRUTSAGAR
18
JUNE 2014
स्थापन' कर्या बाद सिद्धाचळमां आदीश्वरने अने गिरनारमां नेमिनाथने भेटी पोताना मनुष्यजन्मने पवित्र कर्यो. तदनंतर बीजी वखत संघपतिपणुं स्वीकारी संघनी साथे छ यात्राओ करी.
Acharya Shri Kailassagarsuri Gyanmandir
मुनिमुनियक्ष (१३७७) मितेऽब्दे दुर्भिक्षविलक्षदीनजनलक्षान् । वीक्ष्याऽनूनान्नानां दानात्स्वस्थांश्च यः कृतवान् ||१२||
गाथार्थ :- संवत् १३७७ना दुष्काळ वखते पीडाता अनेकजनोने अन्नादिकना दानथी सुखी कर्या.
समय श्रुतिफलमतुलं स्वगुरोर्योऽथैकदाऽवबुध्य सुधीः । सकलं विमलं सततं सदागमं श्रावय मम त्वम् ||१३||
इत्यर्थितवांस्तस्मै गुरौ प्रवृत्तेऽकरोत्तथा कर्तुम् । तद्गतवीरगौतमनामाच रैरजतटकैः ||१४||
तेनाऽर्हणाधनेनालेखयदाप्तोक्तिकोशसचतुष्कम् ।
सत्यादिसूरिवचनात् क्षेत्रनवक उप्तवान् वित्तम् ||१५|| || त्रिभिःकुलकम् ।। गाथार्थ :- एक वखते धर्मात्मा पेथडे गुरु पासे जिनागमश्रवणनो घणो लाभ जाणी पोताने ते संभळाववा माटे गुरुने प्रार्थना करी. गुरु तेने संभळाववा माटे प्रवृत्त थया त्यारे तेणे तेमां आवता वीर - गौतमना नामनी क्रमशः स्वर्ण-रूप्य नाणकथी पूजा क. ते पूजाथी एकठा थएल द्रव्य वडे श्रीसत्यसूरिना वचनथी तेणे चार ज्ञानभंडार लखाव्या. तेमज नवक्षेत्रमां पण अन्य धननो व्यय कर्यो.
तत्तनयः पद्माह्वस्तदुद्भवो लाडणस्तदङ्गभवः ।
अस्ति स्माऽऽह्णणसिंहस्तदङ्गजो मण्डलिकनामा ||१६||
गाथार्थ :- पेथडनो पुत्र पद्म तेनो लाडण, लाडणनो आल्हणसिंह, अने तेनो मंडलिक नामनो पुत्र हतो.
श्रीरैवतार्बुदसुतीर्थमुखेषु चैत्योद्धारानकारयदनेकपुरेष्वनल्पैः । न्यायार्जितैर्घनभरैर्वरधर्मशालाः यः सत्कृतो निखिलमण्डलमण्डलीकैः ।।१७।।
गाथार्थ :- मंडलिके गिरनार आबु आदि तीर्थोमां चैत्योनो उद्धार कराव्यो तथा पोताना न्यायोपार्जीत धनथी अनेक गामोमां धर्मशाळाओ करावी. तेमज ते अनेक राजाओनो मानीतो हतो.
१. आ प्रतिमास्थापनविधि सांडेरामां संभवे छे,
For Private and Personal Use Only