SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर www.kobatirth.org 17 योऽकारयत्सचिवपुङ्गववस्तुपालनिर्माषितेऽर्बुदगिरिस्थितनेमिचैत्ये । उद्धारमात्मन इव बुडतो ह्यऽपारसंसारदुस्तरणवारिधिमध्य इद्धः ।।७।। गाथार्थ :- अने आबुगिरिमा महामात्य श्रीवस्तुपाळकारित नेमिनाथना मंदिरनोअपार संसारसमुद्रमां डुबता पोताना आत्माना उद्धारनी जेम - उद्धार कराव्यो. गोत्रात्रे (गोत्रेऽत्रै) वाऽऽद्याप्तबिम्बं भीमसाधुविधित्सितम् । यः पित्तलमयं हैमदृढसन्धिमकारयत् ।।८।। चरमजिनवरेन्द्र स्फारमूर्ति विधाय गृहजिनवसतौ प्रातिष्ठिपच्छुद्धलग्ने । पुरऊरुतरदेवौकः स्थितायां च तस्यां समहमतिलघोः श्रीकर्णदेवस्य राज्ये ॥१९ ।। Acharya Shri Kailassagarsuri Gyanmandir गाथार्थ :- तेमज पोताना गोत्रमां ( ? ) थइ गएल भीमाशाहनी करावतां अपूर्ण रहेल पित्तलमय आद्याप्त आदीश्वरनी प्रतिमाने स्वर्णथी दृढ संधिवाळी' करी(?). खरससमयसोमे (१३६० ) बन्धुभि: षड्भिरेव सममिह सुविधीनां साधने सावधानः । विमलगिरिशिरः स्थादीश्वरं चोज्जयन्ते यदुकुलतिलकाभं नेमिमानम्य मोदात् ||१०|| निजमनुजभवं यः सार्थकं श्राक् चकार विहितगुरुसपर्यः पालयन् साङ्घपत्यम् । कलसकलकलासत्कौशली निष्कलङ्कः जून २०१४ पुनरपि षडकार्षीद् यो हि यात्रास्तथैव ||११|| || त्रिभिः कुलकम् ।। गाथार्थ :- तथा चरम जिनवरनी- महावीरनी मनोहर मूर्तिने तैयार करावी घरमंदिरेमा [परोणारूपे] स्थापन करी अने ते मूर्तिने संवत् १३६० मां के ज्यारे लघुवयस्क महाराजा कर्णदेव (करणघेलो) राज्य चलावता हता ते वखते, शुभविधिना साधनमां सावधान पेथडे छ भाइओनी साथे महोत्सवपूर्वक नगरना मोटा मंदिरमां शुभ मुहूर्ते For Private and Personal Use Only १. आ प्रतिमानो उद्धार आबुजीमां कराव्यो होय. २. धनाढ्य गृहस्थोए पोताना घरमा पूजाने माटे राखेल जिनप्रतिमादि सामग्री ज्यां रहे तेनुं नाम घरमंदिर गृहप्रासाद छे.
SR No.525290
Book TitleShrutsagar 2014 07 Volume 01 01
Original Sutra AuthorN/A
AuthorKanubhai L Shah
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy