Book Title: Shrutsagar 2014 07 Volume 01 01
Author(s): Kanubhai L Shah
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
16
SHRUTSAGAR
सन्मुख्यो मोषनामा नयविनयनिधिः सूनुरासीत्तदीयस्तद्भ्रांता वर्द्धमानः समजनि जनतासु स्वसौजन्यमान्यः । अन्यूनाऽन्यायमार्गाऽपनयनरसिकस्तत्सुतश्चण्डसिंहः सप्ताऽऽसंस्तत्तनूजाः प्रथितगुणगणाः पेथडस्तेषु पूर्वः ||२||
नरसिंहरत्नसिंहौ चतुर्थमल्लस्ततस्तु मुञ्जालः ।
विक्रमसिंहो धर्मण इत्येतेऽस्यानुजाः क्रमतः ॥ ३ ॥
गाथार्थ :- आसडनो न्यायवान्, विनयी अने सज्जनमान्य मोष (मोक्ष) नामनो पुत्र हतो, अने मोषनो भाइ वर्धमान हतो. तेने चंडसिंह नामे सदाचारी पुत्र हतो. चंडसिंहने सात पुत्रो हता. तेमां सहुथी मोटो पेथड हतो.
सण्डेरकेऽहिलपाटकपत्तनस्याsseन्ने य एव निरमापयदुच्चचैत्यम् । स्वस्वैः स्वकीयकुलदैवतवीरसेव्यश- ( ? ) क्षेत्राधिराजसतताश्रितसन्निधानम् ||४||
Acharya Shri Kailassagarsuri Gyanmandir
गाथार्थ :- पेथडने क्रमथी छ नाना भाइ हता - नरसिंह, रत्नसिंह, चतुर्थमल्ल ( चोथमल), मुंजाल, विक्रमसिंह अने धर्मण.
JUNE 2014
वासाऽवनी तेन समं च जाते
कलौ कुतौ स्थापय देवहेतोः ।
वीजापुरं क्षत्रियमुख्यबीजसौहार्दतो लोककरार्द्धकारी (?) 11५ ।। गाथार्थ :- आ श्लोकनो आशय समजातो नथी.
गाथार्थ :- पेथडे अणहिलपाटक पत्तननी पासे आवेल संडेरकमां पोताना धन वडे पोतानी कुलदेवता अने वीरसेश (?) नामना क्षेत्रपाळथी सेवाएल अथवा रक्षित मोटुं चैत्यमंदिर कराव्यं.
अत्र रीरीमयज्ञातनन्दन प्रतिमान्वितम् ।
यश्चैत्यं कारयामास लसत्तोरणराजितम् ||६ ॥
For Private and Personal Use Only
गाथार्थ :- पेथडे वीजापुरमां. स्वर्णमय * प्रतिमालंकृत तेमज तोरणथी युक्त एक मंदिर कराव्यं.
*आ प्रतिमाओ पंचधातुमय होय छे. पण तेमां स्वर्णनो भाग वधारे होवाथी स्वर्णमय कहेवाय छे.

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36