Book Title: Shilpratnakar
Author(s): Narmadashankar Muljibhai Sompura
Publisher: Narmadashankar Muljibhai Sompura

View full book text
Previous | Next

Page 797
________________ ચતુર્દશ રત્ન ] ३ नेट से. 3 જ્યોતિ હત લક્ષણાધિકાર પાટડી અર્થાત્ માભ ચક્ર. नं. 3 ५ ८ श्रेष्ठ नेष्ट આમલસારા સ્થાપતી વખતે ઘટા ચક્ર જેવુ.... घण्टाचक्रं विधायैवं मध्ये पूर्वदिशाक्रमात् ॥ श्रीणि त्रीणि प्रदेयानि सृष्टिमार्गेण क्रामके ॥२०४॥ मध्ये चैव स्मृतो लाभो पूर्वभागे जयो रणे ॥ आग्नेयाञ्चैव हानिः स्याद् दक्षिणे पतिनाशनम् ॥ २०५ ॥ नैऋत्ये पारणालाभः पश्चिमे सर्वदा सुखम् ॥ वायव्यामश्वलाभः स्यादुत्तरे व्याधिसंभवः ॥ ईशाने वस्त्रलाभश्च घण्टाचक्रफलं स्मृतम् ॥ २०६॥ ઘટા ચક પૂર્વ દિશા 3 ८ 3 ३ ने. ३ श्रेष्ठ 3 ने. d. a. 3 ६२७

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824