Book Title: Shilpratnakar
Author(s): Narmadashankar Muljibhai Sompura
Publisher: Narmadashankar Muljibhai Sompura
View full book text
________________
ચતુર્દશ રત્ન ]
३
नेट
से. 3
જ્યોતિ હત લક્ષણાધિકાર
પાટડી અર્થાત્ માભ ચક્ર.
नं. 3
५
८
श्रेष्ठ
नेष्ट
આમલસારા સ્થાપતી વખતે ઘટા ચક્ર જેવુ....
घण्टाचक्रं विधायैवं मध्ये पूर्वदिशाक्रमात् ॥ श्रीणि त्रीणि प्रदेयानि सृष्टिमार्गेण क्रामके ॥२०४॥ मध्ये चैव स्मृतो लाभो पूर्वभागे जयो रणे ॥ आग्नेयाञ्चैव हानिः स्याद् दक्षिणे पतिनाशनम् ॥ २०५ ॥ नैऋत्ये पारणालाभः पश्चिमे सर्वदा सुखम् ॥ वायव्यामश्वलाभः स्यादुत्तरे व्याधिसंभवः ॥ ईशाने वस्त्रलाभश्च घण्टाचक्रफलं स्मृतम् ॥ २०६॥
ઘટા ચક
પૂર્વ દિશા
3
८
3
३ ने.
३
श्रेष्ठ
3 ने.
d.
a. 3
६२७

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824