Book Title: Shilpratnakar
Author(s): Narmadashankar Muljibhai Sompura
Publisher: Narmadashankar Muljibhai Sompura

View full book text
Previous | Next

Page 815
________________ (23) વાસ્તુશાસ્ત્રના પ્રવર્તક. सुरज्येष्टो विश्वकर्मा कुमारो नारदो भृगुः ॥ ईश्वरो नंदिकेशश्च च्यवनश्च महामुनिः ॥८॥ मयश्चात्रिर्यास्तुदेवो वशिष्ठो मकरध्वजः ॥ बृहस्पतिश्चानिरुद्धो ध्रुवनो गर्ग एव च ॥८२॥ श्रीमत्स्यश्च महातेजा एते चाष्टादशैव हि ॥ शौनकोक्ताः सुरा एते वास्तुशास्त्रप्रवर्तकाः ॥८॥ चन्द्र, विर्भा, मुभा२, ना२४, शुभुनि, ४५२, नश, महामुनि च्यवन, भय, अत्रि, पास्तुदेव, पशिष्ठ, भ४२४५०४, पति, मनि३, ध्रुवन, गने શ્રીમસ્ય; આ અઢાર શૌનકે કહેલા વાસ્તુશાસ્ત્રના પ્રચારકર્તા જાણવા. ૮૧, ૮૨, ૮૩. परतुना ज्ञातायो. शौनको रावणो रामो रेणुकानंदनो हरिः ॥ रामांशो गालवो विप्रो गौतमो गोभिलस्तथा ॥८४॥ जयश्च विजयश्चैव सिद्धार्थश्चापराजितः ॥ विख्याचार्यो मुनिश्रेष्ठः त्रिदशैः पूजितस्तथा ॥८॥ गच्छवीक्षमयपुत्राः कार्तिकेयो महामतिः ॥ च्यवनश्च वनत्सूनु र्वास्तुशास्त्रस्य वेदिनः ॥८६॥ शोनर, सवा, ५२शुशम, हुरि, गासव, गौतम, मालिसा, भय, विन्य, સિદ્ધાર્થ, અપરાજિત, વિખ્યાચાર્ય, ગચ્છ, વીક્ષ, મયપુત્ર, કાર્તિકેય; આ વાસ્તુશાસ્ત્રના सातामा गएका. ८४, ८५, ८६. वास्तुवित्नी प्रशसा. वास्तु वेदसमं ज्ञानं वास्तु वेदसमक्रियम् ॥ वास्तु वेदसमं शास्त्रं वास्तुशास्त्रञ्च मानयेत् ॥८७।। वास्तुज्ञानं स्वतःसिद्धं सृष्टिकाम पुराकृतम् ॥ तेनैव वास्तुशास्त्रेण लोको भवति पूजितः ॥८॥ વાસ્તુશાસ્ત્ર વેદના જેવું જ્ઞાન અને વેદના જેવી ક્રિયાવાળું છે. વાસ્તુ વેદ જેવું શાસ્ત્ર છે તેથી તેનું સન્માન કરવું. વાસ્તુશાન સ્વયંસિદ્ધ સૃષ્ટિ અર્થે પહેલાં રચાયેલું શાસ્ત્રજ્ઞાન છે. એવા વાસ્તુશાસ્ત્ર વડે લેક સુખી થાય છે. ૮૭, ૮૮.

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824