Book Title: Shil Tarangini Author(s): Jaykirtisuri, Somtilaksuri Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ २ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ ४ ॥ यस्मिञ् जिने गर्भगतेऽपि पित्रोः । श्रीः सर्वतोऽजायत वईमानाः || सिद्धार्थसूनुश्चरमप्रभुमं । सिद्धार्थसार्थप्रवरं विदध्यात् ॥ ५ ॥ जयंतु ते श्रीगुरवः कलावतां । जमोऽपि येषां करसंगमान्नरः ॥ रत्नेषु चंशेपलव ुरिस्थितिं । समश्नुते नाशितदोषडुर्दशः ॥ ६ ॥ चक्रे पुरा यज्जयसिंहसूर - शिष्येण शास्त्रं जयकीर्त्तिनाम्ना || तस्याहमासूत्र यितास्मि वृत्तिं । सुखावबोधां स्वपरोपकृत्यै ॥ ७ ॥ इह हि प्रकरएाकारः प्रगुणिततत्वोपदेश सुधासारः पुण्यवल्लपल्लवोल्लास वर्षारंजे श्रीशी लोपदेशमालाख्यप्रकरणप्रारंने सारेतर विचारणप्रवणचतुरचेतश्वमत्कृतये प्रेक्षावतां प्रवृत्तये विघ्नविनायकोपशमनाय च समुचितेष्टदेवतानमस्कारपूर्वकमनिधेयप्रयोजनसंबंधबंधुरां प्रथमगाथामाद ॥ मूलम् ॥ - बालबंनयारिं । नैमिकुमारं नमित्तु जयसारं सीलोवएस मालं । af विवेक रिसालं ॥ १ ॥ व्याख्या - बालब्रह्मचारिणं जगत्सारं नेमिकुमारं दाविंशं तीर्थंकरं नत्वा प्रणम्य विवेककरिशालां शीलोपदेशमालामहं वक्ष्यामीति समुदायार्थः । अवयवार्थस्त्वयं-नावप्रधानत्वान्निर्देशानां बालं बालजावं, या अभिव्याप्य, ब्रह्मचारी च For Private And Personal वृत्ति ॥ २ ॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 585