Book Title: Shil Tarangini
Author(s): Jaykirtisuri, Somtilaksuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir किकेलिनिः ॥ १५ ॥ छं वचनमाकर्ण्य । समकालं समाकुलाः ॥ गोमायव इवाहुस्ते । सेवका भूमिकामुकं ॥ १६ ॥ शश्वत्प्रसादकल्पद्रु-बायां तव वयं श्रिताः ॥ मनीषितफलास्वादं । स्वामिन् भृंगा इवाप्नुमः ॥ १७ ॥ श्रुत्वेदं कर्ममर्मज्ञा | जैनधर्माधिवासिता ॥ तदुक्तं दूरयंतीव । कुमारी धुवे शिरः || १८ || सविस्मितेन भूपेन । पृष्टा स्पष्टमुवाच सा ॥ शुजाशुभफलप्राप्तौ । तात कमैव कारणं ॥ १९ ॥ किमन्येन चिरं जीया - लक्ष्मीरेकैव केवलं ॥ यस्याः प्रसादाच्चाटूनि । कुर्वते धनिनां जनाः ॥ २० ॥ तन्निशम्य महाकोपो । ध्रुवौ नंगुरयन्नृपः || ग्रह कस्य प्रसादेन । त्वयैवं भुज्यते सदा ॥ २१ ॥ तयोचे सर्व एवायं । जनः स्वकृतकर्मणां ॥ प्रभुते फलमन्यो हि । निमित्तं केवलं भवेत् ॥ २२ ॥ कादुत्सार्य राजेज्ञे । गृहीत्वानरणादिकं ॥ जीर्णप्रायां विवर्णी च । शाटिकां परिधाप्य च ॥ २३ ॥ जीर्णवस्त्रावृतं शेरं । कुशांगं काष्टहारिणं ॥ निजपुंसा समानाय्य । तस्याः पाणिमयोजयत् ||२४|| युग्मं ॥ ग व निजं कर्म । स्वजिह्वाफलमाप्नुहि ॥ सेवकांश्च दिदेशैनां । योऽनुगंता सरिपुः || २५ || शिशौ न युज्यते कोपो ऽनौचित्यमाचरत्यपि ॥ बाल्ये पत्न्याः स्तनौ क 1 For Private And Personal वृत्ति || G ||

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 585