________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
किकेलिनिः ॥ १५ ॥ छं वचनमाकर्ण्य । समकालं समाकुलाः ॥ गोमायव इवाहुस्ते । सेवका भूमिकामुकं ॥ १६ ॥ शश्वत्प्रसादकल्पद्रु-बायां तव वयं श्रिताः ॥ मनीषितफलास्वादं । स्वामिन् भृंगा इवाप्नुमः ॥ १७ ॥ श्रुत्वेदं कर्ममर्मज्ञा | जैनधर्माधिवासिता ॥ तदुक्तं दूरयंतीव । कुमारी धुवे शिरः || १८ || सविस्मितेन भूपेन । पृष्टा स्पष्टमुवाच सा ॥ शुजाशुभफलप्राप्तौ । तात कमैव कारणं ॥ १९ ॥ किमन्येन चिरं जीया - लक्ष्मीरेकैव केवलं ॥ यस्याः प्रसादाच्चाटूनि । कुर्वते धनिनां जनाः ॥ २० ॥ तन्निशम्य महाकोपो । ध्रुवौ नंगुरयन्नृपः || ग्रह कस्य प्रसादेन । त्वयैवं भुज्यते सदा ॥ २१ ॥ तयोचे सर्व एवायं । जनः स्वकृतकर्मणां ॥ प्रभुते फलमन्यो हि । निमित्तं केवलं भवेत् ॥ २२ ॥ कादुत्सार्य राजेज्ञे । गृहीत्वानरणादिकं ॥ जीर्णप्रायां विवर्णी च । शाटिकां परिधाप्य च ॥ २३ ॥ जीर्णवस्त्रावृतं शेरं । कुशांगं काष्टहारिणं ॥ निजपुंसा समानाय्य । तस्याः पाणिमयोजयत् ||२४|| युग्मं ॥ ग व निजं कर्म । स्वजिह्वाफलमाप्नुहि ॥ सेवकांश्च दिदेशैनां । योऽनुगंता सरिपुः || २५ || शिशौ न युज्यते कोपो ऽनौचित्यमाचरत्यपि ॥ बाल्ये पत्न्याः स्तनौ क
1
For Private And Personal
वृत्ति
|| G ||