Book Title: Shil Tarangini Author(s): Jaykirtisuri, Somtilaksuri Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तुर्थव्रतधारी तं तत्ताद्दगनुरूपरूपसंप निर्जितनिर्जरराजनारीं राजीमतीं परित्यज्योज्जयंत शि रिशिखरे मंक्षु दीक्षाकक्षीकारात् तत्परित्यागस्वरूपं तु विस्तरतः पुरतो वक्ष्यमाणश्रीनेमिजिनचरिते स्पष्टयिष्यते जगत्सारं जगति त्रिभुवने सारं प्रधानं, अनन्यसाधारणडुरशीलधुरो धौरेयत्वात्. या जगतिं सारं रहस्यनूतं परमरूपतया ध्येयमित्यर्थः, अथवा जसारं जयो बाह्यांतरारीणां निर्जयस्तेन सारमुत्कृष्टमिति एवंविधं नेमिकुमारमिति वर्षशत यावत्संसारवासेऽपि स्वयमनिरंती राज्यलक्ष्मीं तृणवदजी गएादिति तस्य कुमारत्वं ज्ञेयं. शीलोपदेशमालां शीलस्य मैथुन परिहाररूपचतुर्थव्रतरूपस्योपदेशा अन्वयव्यतिरेकाभ्यां कथानकानि तेषां माला श्रेणिः, यहा मालेव माला, शीलोपदेशपुष्पाणां बाहुल्येन हृदि कंउपीठे च धारणसाधर्म्यान्मालात्वं एतावता केषांचिच्चनानां विशेषोपदेष्टव्यत्वेन पुनर्जलनेऽपि न दोष:, यदुक्तं – सनाय प्राणतवोसदेसु । नवएसथुइपयासु ॥ संतगुण कित्तसु य । न हुंति पुरुदोसान ॥ १ ॥ इति, शीलोपदेशमालामेव विशिनष्टि - विवेकक रिशालां, वि वे को देयोपादेयविचारः, स एव करी हस्ती, तस्य शालेव शाला विवेकगजेंदस्य निवासनू For Private And Personal वृत्ति ॥ ३ ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 585