Book Title: Shil Tarangini Author(s): Jaykirtisuri, Somtilaksuri Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वनि शीलोपामित्वात्. एवं विधां शिलोपदेशमालां नणिष्यामीति संक्षेपार्थः । अत्र संबंधो वाच्यकरूपो, वा- च्यः प्रकरणार्थः, वाचकं प्रकरणं, अन्निधेयः शीलोपदेशाः, विवेककरिशालामिति च प्रयोज॥ नं, तच्च विधा, कर्तुः श्रोतुश्च, परापरनेदादेकैकमपि विविधं, तत्र कर्नुः परं मोक्ष प्राप्तिः, अप रं नव्यसत्वानुग्रहः, श्रोतुरपि परं शिवगतिरपरं तु प्रकरणावबोधः, इतरतीर्थकरनमस्कारनिरपेदं श्रीनेमेरेव नमस्कारकरणं ग्रंथस्य शीलप्राधान्यमेव व्यनक्ति. अतिशयास्तु जयसारमिति अपायाऽपगमातिशयः, जगत्सारमिति पूजातिशयः, तस्य चाऽन्यथाऽनुपपत्तित्वादशा नातिशयः, ततोऽवश्यन्नावित्वाऽपदेशस्य च वचनातिशयः, इति चत्वारोऽतिशयाः, इति प्रर श्रमगाथार्थः ॥ अथ फलोपदर्शनपूर्वं शीलमेवोपदिशन्नाह ॥ मूलम् ॥—निम्महियसयलहीलं । उहवल्लीमूलनस्कणणकीलं ॥ कयसिवसुहसंमीलं। पालह निचं विमलसीलं ॥२॥ व्याख्या-नित्यं विमलशीलं पालयतेति संबंधः, तहिशे- *षणान्याह-निर्मश्रितसकलहीलं, निर्मथिता मंथन दधिनांममिव चूर्णिता सकला समग्रा ही ला परित्नवो येनेति, शोलनाजां मृगपतिगजेंभुजंगसंग्रामादिपरानवा हि न बाधते, तथा ॥४॥ For Private And PersonalPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 585